• No results found

(1)िवषयः (Subject) सं कृतम् (Sanskrit) प सं या (Paper Number) 2 प िवषयः (Title) ाकरणम् एवं भाषािव ानं च (Grammar and Linguistics) पा ांशसं या पा ांशनाम (Module Number&amp

N/A
N/A
Protected

Academic year: 2023

Share "(1)िवषयः (Subject) सं कृतम् (Sanskrit) प सं या (Paper Number) 2 प िवषयः (Title) ाकरणम् एवं भाषािव ानं च (Grammar and Linguistics) पा ांशसं या पा ांशनाम (Module Number&amp"

Copied!
20
0
0

Loading.... (view fulltext now)

Full text

(1)

िवषयः (Subject) सं कृतम् (Sanskrit)

प सं या (Paper Number) 2

प िवषयः (Title) ाकरणम् एवं भाषािव ानं च

(Grammar and Linguistics) पा ांशसं या पा ांशनाम

(Module Number& Module Name) 39, अथप रवतनम्

( Morphological Change ) पा ांशत वािन

(Focal Points of The Module) 1. प रव न य प ितः

2. प रव न य कारणािन 3. सां कृितकं , धा मकम्

मुखा वेषकः

(Principal Investigator)

सह- मुखा वेषकः

(Co-Principal Investigator)

ो.रमेशकुमारपा डेयः,

कुलपितः, ीलालबहादुरशा ी- राि यसं कृतिव ापीठम्, नवदेहली 110016

ो.वे.कुटु बशा ी,

पूवकुलपितः,राि यसं कृतसं थानम्,नवदेहली

स पूणान दसं कृतिव िव ालयः,वाराणसी

सोमनाथसं कृतिव िव ालयः, गुजरातः

सम वयकः

(Co-ordinator)

पा ांशलेखकः

(Content Writer)

समी कः

(Reviewer)

ो. िवनोदकुमारझाः,

ाकरणस काया य ः,

ीसोमनाथसं कृतिव िव ालयः, वेरावल, गुजरातः

डा. श भुकुमारझाः, सहायकाचायः,

वेद एवं पौरोिह यिवभाग य, ज.रा.रा. सं कृतिव िव ालयः, जयपुर, राज थानम्

ो. आर्. देवनाथन्,

ाचायः,

राि यसं कृतसं थानम्, ज मूप रसरः, ज मू

पा ांशसंल कम्

(Module Tag) SAN_P2_M39

(2)

िवषयसूची-

1 प रव न य प ितः

1.1 अथिव तारः

1.2 अथसंकोचः

1.3 अथादेशः

1.4 अथ कषः

1.5 अथापकषः

2 प रव न य कारणािन

2.1 ला िणकः योगः

2.2 भौगोिलकस दभः

2.3 िश ाचारः भावावेशः , ं यः , 2.4 अ ानम् गौणाथ य ाधा यम् , 2.5 भाषा तरात् श द हणम्

2.6 सां कृितकं धा मकम् ,

2.7 योग बा यम्

2.8 सं ेपीकरपणम् , वे छाचारः

(3)

तावना –

प रव नं संसार य वा तिवको िनयमो भवित । भाविवकार संगे षि वधभाव-िवकाराणां

ल णं या काचायण कृतम् । मेण िवकारः भावे दृ यते । िवकार एव प रव नम् म ये । यथा

िवकारे शनैः शनैः उ कष जायते पुनः चरमो कष ा य भावः शा तो भवित । अथप रवतनं

ब िभः कारणैः दृ यते । भाषायाः वैिव यं देशकालानुरोधेन सवः अ गीकृतम् । शा री याप रव नं िवकार ना ा यातं त ैव भाषावै ािनकानां िच तने प रव नं नाम

िवकासः । प रव निमदं कदािच द छया अिन छया बलात् च भवित । भाषािव ान य िवचारो

वतते भाषायां ि धा वृि दृ यते–

1. के ापगामी वृि ः 2. के ािधगामी वृि ः

के ापगामी या वृि ः ूयते –

अ यां वृ ौ जनानां स मदः वतते । िशि ताः, उदा ाः , अिशि ताः , कृिषकमकराः ,

ा याः , बालाः वृ ाः सामा या जना अ भवि त । के ात् अपगमनं अथात् िनयमात्

पलायनम् िवकासाय , िवकाराय , प रव नाय च अ ेसराः वगाः िनयमानां िशिथलीकरणं

उदा भावेन भाषा तराणां श दानां चयनम् योग ा दरीदृ यते । प रव ने भाषायाः कयती

हािनः भवित नाि त िवचार यावसरः । पाठकाः, ोतारः , समथकाः , अथ , आशयं , अिभ ायं

च यथा जानीयुः । केवलेन स देश ेषणेन योजनम िस यित । के ािधगामी वृि ः –

अ यां वृ ौ कठोरिनयमपालकाः पर परयाऽधीताः दृढ ताः आग छि त । प रवतने तेषां

वीकरोि ः नैव ूयते । उ े यम् –

प रव नं िवकाराय िवकासाय वा भवित वै ािनकं मौिलकं कारणं क वतते । समाजे अ य भावः ।

थिनमाणे वा यव यां च भावः ।

(4)

िब दुः –

1. प रव न य प ितः

1.1 अथिव तारः

1.2 अथसंकोचः

1.3 अथादेशः

1.4 अथ कषः

1.5 अथापकषः

2. प रव न य कारणािन 2.1 ला िणकः योगः

2.2 भौगोिलकस दभः

2.3 िश ाचारः , ं यः , भावावेशः

2.4 अ ानम् , गौणाथ य ाधा यम्

2.5 भाषा तरात् श द हणम्

2.6 सां कृितकं , धा मकम्

2.7 योग बा यम्

2.8 सं ेपीकरपणम् , वे छाचारः

1. प रव न य प ितः

अथः योजनिमित पूवमेव िन िपतम् । अथप रवतनम् कथं भवित सामा यमु रं ल यते अथाय योजनाय अथप रवतनं वीकृतम् । कम योजनमापिततं यत् प रवतनं िवधीयते

श दानामनेकाथवाचक वं तावत् िस यित । श दः एकि म ेवाथ िनयतो नाि त । अथबा यात् भेदात् च यथायथं िनधारणं भवित त ैव िव ो वदित प रवतनं कृतम् । अयमाशयो वतते महाभा य य िस ः टीकाकारः , कैयट य –

" य ेकः श दः एकि म थ िनयतः यात् , तत एतद् यु यते व ुं यत विनयमः , ततः कृतेरेव सव अथाः युः " । दीपः महा. 1.2.45

(5)

नागेशः कैयट य भावं कटय ाह कृित ययोः अथः िनयतः नाि त - कृित- ययोरथव ाया अनैय यं दशयित । एक य श द यानेकाथ ापनं िवकासाय क यते । प रव नं ईषोपिनष द च संकेिततं यथा - " य कि जग यां जगत् " म ांशेऽि मन् जगत् श दः

गितवाचकः । अि मन् संसारे सवपदाथाः गितम तः सि त । भाषाऽिप वाहयुता भवित ।

ा ण थे िन े च श द य या ा िवषये गभीरं िच तनं वतते । अ यितपरो वृि ः परो वृि ः , य वृि ः । यः श दः वतमाने यि मन् पे दृ यते अित ाचीनकाले त य श द य व पं पृथगासीत् । िनवचन य सकलः िनयमः वृ याि तो भवित । या काचायः

प रव न य संकेतं करोित । गमनकारणात् पृिथवी गौभवित उ ं गौ रित पृिथवीनामधेयम् । पृिथ ां गितरि त इित ाचीनैः नवीनै वीकृतम् । अथिव तारे गमनकारणात् गमनध या

पशुिवशेषोऽिप गौः पदेन उ यते । पुनर े दु ध-चमाशन-चमा दश दानां कृते च अ य गोपद याथ िव तारः जातः यािप गौ यते । आ द योऽिप गौ यते । सुषु ा यः

सूयरि मरिप गौ यते । सवऽिप र मयः गाव उ य ते । अनेन कारेण वेदवा येन या काचायः

अथिव तारं िन िपतवान् । यथा अथिव तारो भवित तथैव अथसंकोचोऽिप जायते ।

त णकमयोगात् " त ा " इ यु यते पर तु ये केचन त णकम कुवि त ते सव "त ाः" न भवि त यथा चाह या केन – प यामः समानकमणां नामधेय ितल भमेकेषां नैकेषाम् । यथा त ा प र ाजकोजीवनो भूिमज इित । अथसंकोच य अ ायं संकेतः थ ितपादने ायते ।

ढाथकः श दः भवित न वा इ य महाभा यकार य प ः –

" यु ं पुनयत् िनयतिवषया नामश दाः युः । बाढं यु म् । अ य ािप ति षयदशनात् " । -महाभा यम् 2.2.29

अथादेशोऽिप िचत् भाषायां ूयते । " शालीनकौपीने अघृ ाकाययोः " सू य भा ये पत िलः

आह – कौपीन श दोऽ अकायाथ कुकृ य य कृते वतते । कूपे पतनिमव ग हतं कायमेतत् । इदान कौपीन श दः व िवशेष य कृते यु यते । तथैव ातृ ः श दः ातृपु य कृते

आसीत् । पर तु " ातृ य वधाय " इित म वण दृ वा भगवान् पािणिनः - " त् सप े "

इित सू ं रचयामास । अ य सू य भा ये िलखित ातृश दः " अप याथ " प र य य श ुवाचकः स ित वतते । सप श दः श ुपयायः । एतेषु योगेषु अथादेशः तीयते । अथिवकासः , अथसंकोचः , अथादेश अथप रवत-नमेव िन पयि त । अ तनीये समाजे

(6)

सं कृत य तथािवधः चारः सारः न दृ यते य प रव नं दृि पथमाग छेत् । अ यासां

भाषायां ित दनं त प रव नं आयाित याित च । िविश य स ारत मा यमेन ित णं नवीनं

कि त् भवित । मनोर न य यािन साधनािन दृ य ािन िव ते तेषां मः व ुं न श यते । भूम डलीकरण य भावः अथप रव नेऽिप िव त एव ।

1.1 अथिव तारः -

श दोयदा मौिलकं अथ नानाथषु िव तारयित अथिव तारः स भवित । सामा येन यथा सं कार श दः नानाथवाचको दृ यते । कमका डे जलेनाचमनं सं कारः धमशा े षोडश सं काराः

िस ाः । ाकरणे श द सं कारः । सव शु यथ िस ः सं कारः श दः प भूः सं कारः । अस य य कृते सं कारहीनः ितभाित अयम् । भतृह रः अथिव तार िवषये कथयित िचत्

श द य गुण धानभावः अिववि तो भवित । अपर अथ य सामी यं ानेकारणं न भवित । एकि मन् थले श देन यः अथः नैव ितपा दतः त य ानं भवित । अ यि मन् थाने धानोऽथः

अ य य ापको भवित । उ –

िचत् गुण धान वमथानामिववि तम्।

िचत् साि यम येषां ितप ावका रणम् ।।

य ानुपा ं श देन तत् क मि त् तीयते ।

िचत् धानमेवाथ भव य य य ल णम् ।। -वा यपदीयम् 2.306-7

अथिवषये च वारः िस ा ताः सि त – 1. गुण धा सय िवपययः

2. पदाथ यैकदेश यािवव ा 3. सम त य पदाथ यािवव ा 4. ा याथ य अ याथ सं हः

अयं भावः पु यराज य वतते उ ं च टीकायां – अ च गुण धानतािवपययः , पदाथकदेशािवव ा , सकलपदाथािवव ा , उपा पदाथाप र यागेनैवा याथ पल णम् इित

कारचतु यो ेशः कृतः ।

(7)

अथिव तारस दभ भतृहरेः गभीरं िच तनं दृ यते । दीपः यथा घटा दपदाथानां दशनाय यु यते

पर तु दीपः अभी ं पदाथ काशयित तेन सह साहचयात् सामी या अ यानिप पदाथान्

ति मन् णे काशयित । श द य च एषा गितः सामी यात् अथा तरं िचत् िन पयित । मु याथ ोतयित सहैव अनपेि तमिप अथ िनगमयित साि यादेव अयं चम कारः श द य । यथा –

संस गषु तथाथषु श दो येन यु यते । त मात् योजकाद यानिप यायय यसौ ।।

तथा श दोऽिप क मि त् या याथ िववि ते । अिववि तम यथ काशयित सि धेः ।।

- वा यपदीयम् 2.300-3

अ अथिव तार कटनाय ि ाः श दाः उदाि य ते –

तैलम् – ितले यः तैलिमित िस म् । ितलानां रसः तैलम् ि धं त वम् । अ अथिव तारः

दृ यते सषपतैलम् , ना रकेल तैलम् , अतसीतैलम् ऐर डतैलम् सव तैलश दः क ब ना

मृि कातैलमिप (कैरोिसन) इ य य कृते ।

कुशलः – कुशान् लातीित कुशलः । कुशो पाटनं कम ि ल ं आसीत् । कुशप ात् मूला िबभेित जनः । प ेण कतनं मूलेन च वेधनं स भा ते । पर तु यः वेधनं िवना उ पाटनं करोित म असौ

कुशल पदवा य आसीत् । अ याथिव तारः दृ यते – चतुर य िनपुण य कृते च श दः यु ो भवित । " बा णं कुशलं पृ छेत् " इ यिप धमशा े ूयते । िश ाचाराय च श द य योगः । प म् - श दोऽयं वृ य प ाणां कृते यु यते । अथिव तारकारणात् स देशप म्, मािसकप म् , आवेदनप म् , भूजप म् । अथवा ाचीनकाले वृ प ेषु लेखनं भवित म त मात् प म् ।

गो श दः गवां थानमासीत् । अथिव तारात् सा या थान िवशेष य कृते यु ो भवित गो

श दः अिववि तः । का यायनः –

गो ादयः थाना दषुपशुनामा द यः । अिवगो म् , गोगो म् इित योगः ।

(8)

कटश द य मु याथः र ुः वतते । वीरणतृण समूह य च वाचकः आसीत् । अथप रवतनं यथा

समूहमा य कृते कटश दः यु यते त मात् का यायनो ूते - "संघाते कटच " अिवकटः मेषानां

समूहः अ कटः घोटकानां समूहः उ कटः उ ाणां समूहः ।

एकः श दो वतते " पर ः " अ याथः आसीत् तृतीयो दवसः उपाशंसनीयः कालः । इदानी अयं

श दः िह दीभाषायां " परसो " तीत य काल यािप कृते यु यते । सं कृते पर ः उपाशंसनीयः

ती माण एव दवसः । हीन य गत य तृतीय दवस य कृते पर ः इ येव साधुः ।

अ ये च का न सं ाः िव ते यासां िव तारः ूयते , कलहि य य कृते रावणः कंसः , धा मक य कृते युिधि रः , िपशुन य कृते नारदः सव अथिव तारः ।

1.2 अथसंकोचः –

अनेकाथस पादरः श दः । सवाथवाचकः श दः इित ब धा ुतम् । श द य शि रन ता । तथािप यदा कि त् श दः अथिवशेषे िनयतो भवित तदा तदेवाथ भाषते । श द याप रमेया

शि त न करोित कायम् । कैयटो िलखित –

" सवाथािभधानशि यु ः श दो यदा िविश ेऽथ सं वहाराय िनय यते तदा त ैव ती त जनयित " । -महाभा यम् 1.2.12

अथसंकोच यानेकािन उदाहरणािन िव ते । अनेकाथकः श दः एकाथ िनय यते उ ं च नागेशभ ेन –

" अवयव िस ेः समुदाय िसि बलीयसी "

- प रभाषे दुशेखरः 107

मृग श दः ाचीनकाले व यजीवानां कृते आसीत् । वनेचरेषु े गुणधारणात् सहः मृगपदवा यः

िस ः । शनैः शनैः मृगश दः पशुिवशेष य कृते एव यु यते । इदान मृगपदात् सामा य य पशोब धः नैव भवित । मृगचम च लोके िस ः । पशुिविश यैव चम अ उप य तम् पुराकाले

शाखामृगः श दः वानर य कृते चिलत आसीत् । वेदे " मृगो न भीमः " इ य याथः सह इव भयंकर इ यथः । अ मृग पदेन सहो ग यते ।

(9)

ा ः –

या दीयते दानिमित । इदान अथ संकोचवशात् अ य मृ युकायमु यैव योगः । अनेन कारेण अ य श द य अथसंकोचः समाजे दृ यते ।

िनपाताथ संगे या कः अथसंकोच य उदाहरणं तौित वेदे य अथिव तारो ल यते त लोके

संकोचः यथा –

नेित ितषेधाथ यो भाषायाम् उभयम व यायम् न इित िनपातः लोके िनषेधाथकः वेदे च उपमाथकः िनषेधाथक ।

1. समासात् अथसंकोचः – वायुभ ः , प यतोहरः

2.उपसगयोगात् अथसंकोचः – अनुनयः , िवनयः ,िनणयः

3. िवशेषयोगात् अथसंकोचः – शु लपटः , गंगाजलम्

4. पा रभािषश दात् अथसंकोचः – आगमः , वृि ः

5. सं ाकरणात् अथसंकोचः – सािह यम् , वेदः , उपिनषद्

6. ति तकृद तयोगात् अथसंकोचः ।

एवं ब िभः कारणैः अथसंकोचोः जायते । अ य भाषायां कयत् योजनमि त य द िवचारः

यते अव यमेव वहारे िस यित योजनम य । वहाराय पृथक् पृथक् ानाय च संकोचः

वीकृतः । यथा आ द यः श दः अ दतेः अप यं पुमान् आ द यः । अ दतेः ादशपु ाः याताः

वत ते । अ ेदान अथसंकोचः दृ यते सूयाय आ द यश दः िव ि ः प ते ।

भाषायाः िवकासे अथसंकोच य मह वं सवः अंगीकृतम् । िवकासः यदा वधते लोके िनजः

परोवादः आग छित । वैिश दशनाय अथः संकुिचतः । जाित व थायाः मूले अथसंकोच य

ामु येन योगदानं वतते । अथः वयमेव संकुिचतो भवित अथवा मनु याणां बु ानां च यासः अ समाधानं वतते जननां यास एव अथसंकोचे कारणभूतः । पा ा यः भाषािव ः

ीलमहोदयः कथयित –

य रा ं जाितः वा अितशयेन उ तो वतते िवकिसतो वा भवित त य भाषायां अथसंकोच य समुिचतमुदाहरणं ा यते । भाषािवकासेन सह अ य गाढः स ब धः ।

(10)

1.3 अथादेशः –

यदा कि त् श दः िस ं अथ प र य य नवीनमेव अथ भाषते अथादेशः सभवित । 1. गुण धानता िवपययः

2. सकलपदाथािवव ा

श द य यः मु योऽथः स गौणो भवित गौण मु योऽथ भवित । श द य वा तिवकः अथः

अिववि तो भवित तथा नूतनः कि दथः स प ते । अ ेदं यात ं वतते अथिव तारे अथ य े ं वधते ।

अथसंकोचे – अथ य े ं हीयते यूनं भवित । अथादेशे न व ते न ीयते अिपतु अथप रवतनं

भवित । उदाहरणं यथा –

मौनम् – अ य िसि ः मुिनश दात् भवित । मननधम युतो मुिनः शा यथ मौनं धारयित म अ यथा भाषणदोषात् िवरामः । शनैः शनैः मु याथः लु ः गौणाथ चिलतः । सभायां

प रष द कि त् सद यः न कि त् ूते त ािभ ायो भवित – " मौनं वीकारल णम् " इदान वा यम य कृते मौनधारणाय श दाथः गृ ते ।

पाख डः – एवं ूयते अशोक महाराज य काले साधूनामेकः स दाय आसीत् पाख ड नामधेयः । लोके अ य स दाय य क तः सृता । अशोकः स ो भू वा ते यः दानं ददौ । काला तरे ते साधवः ाः अभवन् । पुनः पाख डश दः दु ानां ानां शा िव ानां च कृते

यु ः ।

असुरः – अ य ाचीनतमोऽथः देवता भवित । असून् ाणान् राित लाित इित असुरः । काला तरे

रा स य कृते अ य योगो दृ यते ।

दुिहता – ाचीनः श दः दु धातुः सकाशात् िन प ः दोहन क ी इित । या को ूते – दुिहता दु हता दूरेिहता भवित । अ यायं अथः स ित न ल यते । कुमा रकायाः कृते दुिहता

श दः प ते । अयम अथादेशः । एवं ब िवधाः श दाः सि त ।

(11)

वै दकमुदाहरणं तावत् दीयते – वेदे किव श दः ा तद शने यु आसीत् यथा "किवमनीषी

प रभूः वय भूः " वतमाने प ानां रचनाकारः किवभवित । ग लेखने द ो वतते तथािप

ोकिनमाणे गितनाि त चेत् नासौ किवभवित ।

वेदे अ सरस श दः – औषिध-रि म-न भृतीनां श दानां वाचकः आसीत् लोके द ीणां

कृते िचत् जाितिवशेष य कृते ूयते यथा –

सूय ग धव त य मरीचयोऽ सरसः । च मा ग धव त य न ा य सरसः ।।

अथादेशोऽिप भाषायाः माहा यं काशयित ।

1.4 अथ कषः –

यदाकि त् श दः ाचीनतरं िनकृ मथ िवहाय अथप रवतनकारणात् उ कृ मथ िन पयित तदा

अथ कषः म यते ।

अथ य उ कषः ाघनीयः अथः । संगात् एकः ोकः मयते – अयु ं वािमनो यु ं यु ं नीच य दूषणम् । अमृतं राहवे मृ युः िवषं शंकरभूषणम् ।।

अमृतं मृ युवारणाय भवित पर तु नीचकमयुतः रा ः अमृतं पी वा मृ युं ा वान् । िवषं सदा

मृ यवे भवित पर तु वामी भगवान् शंकरः िवषपानं कृ वा अलंकृतोऽभवत् श द यािप एषा

गितः भवित उदाहरणम् –

साहसः – सं कृत यायं श दः ाचीनकाले दूषणाथ यु आसीत् –वधाय , तेनाय , पर ी गमनाय , अस यभाषणाय च अ य योगो भवित म यथा –

मनु यमारणं तेयं परदारािभमशनम् । पा यमनृतं चैव साहसं प धा मृतम् ।।

काला तरे अ य योगः परा म दशनाय वीरभाव ोतनाय खलिन हाय च दृ यते । इदान कि त् साहिसकं काय कृ वा गौरवमनुभवित । तथैव मु धः श दः मूढाथ प ठतः आसीत् । अ ः सौ दय दृ वा मोिहतो भवित मानवः । मु धानाियका च सािह ये िस ा ।

(12)

स यः श दः सभायां साधुः । वै दककाले - " सभा च सिमित जापतेदुिहतरौ " सभायां

ूत डायाः चलनमभवत् । शनैः शनैः अ य उ कषः स प ः यो य य कृते िवनीत य कृते

सुसं कृत य च कृते स य श दः स ित चिलतः ।

1.5 अथापकषः –

अथ प रवतने यदा श दः िनकृ ं नीचतरं अथ िन पयित तदा अथापकष भवित । ार भे

तादृशः श दः उ कृ ाथ काशकः आसीत् यः असुरः थमं द शतः । आदौ देवताथवाचकः असुर श दः रा स य कृते प रव ततः । अ वतते अथापकषः ।

जुगु सा श दः गुप् र णे इ य या ातोः िस ोऽयं श दः । अ यापकष जातः जुगु सा इ यु े घृणाथ यु यते ।

अिभयु ानां नामादौ ीश दः यु यते । अथप रवतनेन अपकषणेन च अपरािधनः कृते यु ो भवित ।

ह रजनः – अ याथः आसीत् ाचीन सं कृते भ ः । स ित अ पृ यानां कृते अ य यु ो वतते । य िप अ पृ यः इदान भारतीय संिवधाने न कोऽिप अि त । तथािप अथापकषः

दृ यते ।

लुंिचतः – अ य श द य योगः जैन स दाये साधूनां केशलु न यायां भवित म । स ित लु कः श दः िन दाथ यु यते ।

शौचः – शौच श दः शुच् धातोः सकाशात् िन प ः पिव ाथवाचकः । िह दीभाषायां अ य योगः वतमाने मल यागकमिण ूयते । सं कृते च शौचालयः एत मादेव ।

अथापकष य भाषायां मह वं ब िभः कारैः दृ यते । यः श दः अथापकषात् अ ीलः भवित शनैः शनैः स यैः स श दः अ ीलः श दसंघात् बिहः यते । नवीनः श द त पुनः दीयते ।

2 अथप रवतन य कारणािन –

अथिवकास य प मागाः समालोिचताः । तेषां ल णपूवकं उदाहरणसिहतं

िवववरणमुप थािपतम् ते सि त –

(13)

1. अथिव तारः

2. अथसंकोचः

3.अथादेशः

4. अथ कषः

5. अथापकषः

केचन अित र ाः िस ा ता डॉ. यामसु दर भृितिभः भाषावै ािनकैः कि पताः –

1. अथापदेशः – य िनकृ याथ य कृते उ मः श दः यु ो भवित यथा – मृ युरभवत् - वगवासोऽभवत् अथवा दवंगतः ।

2. मूत करणम् – य अमूत य थाने मूत अथ य योगो भवेत् । स तान श दः वंशनैर तय य अिवि छ तायाः प रचायकः आसीत् स ित पु ाय , पु यै च यु यते ।

3. अमूत करणम् – यदा श द य भावाथः मूत पं गृ ाित यथा - " अयं जनः िनरंकुशो जातः

त मात् अकुंश य योजनं वतते " । योगेऽि मन् अकुंशश दः आयुध य वाचकः नाि त युत

िनय णाय यु ः । एतेषां याणां पृथ शः क पना या तुता िप पेषणमेव ितभाित । प सु मागषु एतेषां समावेशः भिवतुमहित ।

भाषायां प रवतनं कालानुरोधेन अनेनैव कारेण भवित । अ िवचार यावसरः अव यमेव तीयते क कारणमि त येन प रवतनं भवित ।

बा े जगित यथा प रवतनं ित दनं दृ यते वातावरणे वहारे चेदं प रवतनं मनु याणां

मनोभावं आकषयित । वातावरण य प रवतनं अ मान् उ ेलयित । मनिस िवचाराणां आवेगः

उदेित । सव अनुकूलं ितकूलं चाकल य नैजं भावं ेषयित । दशनात् वणात् च िवशेषेण मनिस भावः उ प ते । स च भावः श द पेण अ त निहतं िवचारं , रागं , ेषं चािभ यित । वभावतः प रवतनं भवित । अयं िवषयः सवथा मनोवै ािनकः ितभाित । मनोिव ान य

िन पणं व पेनायासेन कदािचदिप न भिव यित यतोिह याव तोमनु याः िव ते संसारे

तावि त मनांिस िव ते । सवषां मनः पृथक् पृथक् भवित इित ऋ वेद य कथनं वतते –

" अ व तः कणव तः सखायः

मनोजवे वसमा बभूवुः " ।।

(14)

बा ा कृितः िचत् समाना भवेत् पर तु मनः पृथक् एव भवित । मनोिवकारः भाव य पृथक्

पृथक् सि तः । अथप रवतन य िनयमानां अ ययनं तथािप आव यकं कायम् । इदं सुिनि तं

नाि त यत् एतावत् प रवतनं जात् एत ाविश यते । कालोऽिप नैव िनधा रतः कदा भिव यित । मानवानां संघः याव काल पय तं म यलोके सि त प रवतनं नैर तयण भिव यित भवित च । अि मन् स दभ ये िव ांसः कायकृतव तः तेषां म ये महान् वैचा रको भेदो दृ यते । भारतीयानां

मतं श दशि िवषये िव ते । पा ा य िच तकानां च एकापंि ः वतते त यां प ौ ांसदेशीयः

भाषावै ािनकः ीलमहोदयः अ ग यः िवभाित । अ ये सि त – अमे रकादेश थः टकरः , ओ डेनः , रच स बालपोल सदृशः िव ांसः ।

ादश कारणािन िव ते टकरमहोदय य मतेन – 1. आलंका रकः योगः

2. वातावरणे प रवतनम्

3. न ता दशनम्

4. सु ा ता अशोभन य कृते शोभन वहारः

5. ं यः

6. भावावेशः

7. सामा याय िविश योगः

8. अ ानम् , ाि तवा

9. श दाथ य िनयताथ याभावः

10. श दानां ययभेदः

11. श दाथ एकत व य ामु यम्

12. साहचयकारणात् गौणाथ य ामु यम्

2.1 ला िणकः योगः –

भावािभ ये सामािजको जनः भाषायां अलंका रकं योगं करोित । अलंकारात् अथप रवतनं

स भवित । अलंकारात् भाषायां चम कारः भाव उ प ेते । मनु यः सदा भावो पादनाय वैदु य दशनाय च सालंकारां भाषां यु े । एतादृशानां ला िणकानां श दानां ब उदाहरणं

(15)

िमलित । मनु यः अलंकार दशने िनज वम् अिप सजीववत् वणयित । अथववेद यो कृ ं उदाहरणम दीयते –

" माता भूिमः पु ोऽहं पृिथ ाः "

इ य भूमौ मातृ वक पना । िनज वे पदाथ अंगानां िन पणं यथा – ीफल य ने म् । घट य मुखम् । पु तक य पृ म् । छ दिस चरण व था च । मधुरं संगीतम् , नीरसं का ं सव ला िणकः योगः । एतेषां योगानां सामा येवा ये नैव भवित । मधुरं िम ा ं भवित य य भोजनं यते । संगीतं मधुरं केवलं अलंकाराय यु यते ।

2.2 भौगोिलकस दभः –

यि मन् भूभागे वसित मनु यः त य भूभाग य भावः भवित । भौगोिलकं प रवतनं िनि तमेव भाषायाः स दभ मह वपूण कारकं िव ते । नवीने भूभागे नवीनाः श दाः वहारे आग छि त तेषां श दानां योगः यथाकालं भव येव । भोजने प रधाने च नूतनानां संभाराणां सं हो भवित

। अ यि मन् भूभागे कृत वहारे च भािषकः स दभः नूतन एव पर तु एतत् प रवतनं म ये

अ यथा हीनभाव तो भवित मानवः । उ श द याथः मिहषः आसीत् आयाणां कृते क तु

भौगोिलकस दभ उ ण देशे उ ः पशुिवशेषः ायते । आं लभाषायाः कॉन श दः (corn) साधारणम य कृते वतते । भौगोिलकस दभ कॉन श द य पृथक् अथः ा यते इ लडदेशे कॉन इित "गोधूमः" , अमे रका देशे "म ा" इित तथा कॉटलै डदेशे "बाजरा" व ा य कृते दृ यते । एतत् प रवतनं भौगोिलकं म ये । एकः "ठाकुर" श दः वतते राज थाने उ र देशे च अ य योगः ि याणां कृते िबहार देशे नािपतानां कृते यु ो भवित । अथप रवतने सामािजकः

स दभ ऽिप भवित यथा कि त् व ा सभायां स बोधयन् ूते ातरः भिग य अ यु ः श दः िश ाचार संगात् वतते । वक ये गृहे वंशे च अ य अथः पृथक् भवित । अ माकं भारते

लघुजलपानपा ं " िगलास " इित पदवा यं यत् वतते तत् सवथा सीसिमित (शीशा) ेण

िन मतं म यते त मात् िह दी भाषायां िगलास इित उ यते । अ तनीये समाजे रजतमयं , लौहमयं , वणमयं च लघुजलपानपा ं भवेत् त ािप " िगलास " इित सं ा िवधीयते । इित भौितक प रवेश य स दभ प रवतनं वी यते ।

(16)

2.3 िश ाचारः , ं यः , भावावेश –

" िव ा ददाित िवनयं " अ य संदेश य सा ात् अथः भवित िवनयेन भा म् । भाषाया

िविश य अ य योगो भवित । "स यं ूयात् ि यं च ूयात् " कृतस दभ अ य प रपालनं

िनसगतो भवेत् । िवन भाव कटनाय स योजनः प रिचतं जनं िव ापयित ममपणकुटीरः अ वतते । पणकुटीरः िनवास थान य कृतेऽि त । भगव तं ाथयित भ ः हे दयािस धो , क णािनधान , शरणागत व सल , एतत् पदं िवन भावाय भवित । पुन - " पापोऽहं

पापकमाहं पापा मापाप संभवः " इ य िवन भाव एव काशते । िह ा च " मो सम दीन न दीन िहत तु ह समान रघुबीर " अपर च दासानुदासः िव रणच रीकः सव आ मिनवेदन

िवन भावेन वतते । पूवमेव िनवेदनं - " अशोभनं न ूयात् " अशोभन य कृते शोभनं पदं

वि यते । इदं प रवतनं ायेण सव समाजे ापृतमि त । मरणं संसार य परमं स यं वतते

तथािप मरणिमित पदं अशुभ सूचकं िवभाित त थाने वैकु ठलाभः , वगवासः , संसारात्

िवमु ः इित मांगिलकं श दं ाहरित ।

सपश द यो ारणं ब देशे नैव ूयते सपात् तथा िबभेित जनः नामो ारणे च भयमनुभवित त थाने " क टः " इित उ ायते । स पूण उ रे भारते " चेचक " इित रोग य कृते

" माता " इित नामकरणं ूयते । पुराकाले उपचाराणामभावे चेचकरोगाप ः ायेण मृ युमुखमेव ग छित म । त यात् " माताजी " कृपां कृतवती । उपचारोऽिप तथैव त य

ा यजीवने ूयते । पिव ं गृहे त य िनवासः सामा यानां वेशिनषेध । अ धिव ासा

अथप रवतनं भवित –

आ मनाम गुरोनाम नामाित कृपण य च । ेय कामो न गृ ीयात् ये ाप य कल योः ।।

एतेषां नाम हणं नोिचतं भवित । िन काय य कृते े श द य िन पणम् । येन त य कतुः

शाि दक आदरः स प ते । यथा व छकमकतृणां भंगीितपदवा यानां कृते "जमादारः" मेहतरः

(मह रः) उ यते । प ा बु (पंजाब) देशे नािपत य कृते "राजा" पदमुदीयते । चौर य कृते

त करः । चौरकम ग हतं भवित त मात् नाम हणं न िवधेयम् ।

ं यात् च अथः प रव यते । ं यादेव अस यवा दने युिधि र यावतारः अथहीन य द र य कृते ल मीपितः क यते ।

(17)

भावावेशे च ोधात् उ म ोमनु यः अनगलं ूते । े णा च श द याितरेको भवित । े णा

िचत् ूयते " वं दु ोऽिस " ोधात् च " भो अ य आित यं स यक् िवधीयताम् " अ आित यपदं स काराय नोप द म् । क णया घृणया चाथप रवतनं दृ यते यथा िश ाचारे राम राम महोदय राम राम इित क तु घृिणतं कुकृ यं काय च दृ वा स यो वदित राम राम इित इ य श दोऽयं पृथगथ स पादकः िवभाित ।

अनेन सामािजकस दभ प रवतनं भवित । भाषािव ः य ािप ग छित भािषकं त वमेव अवगाहते ।

2.4 अ ानम् –

कदािचत् केनिचत् व तुना सह ाथ येना माकं प रचयो भवित तेनैव ना ा स पूण य वग य कृते योगः यते यथा मषीवणम् । मषी लेखनाय यु ं म् । िमदं कृ णं भवित पर तु

अ ं लेखनाय र ं , नीतं , पीतं वा भवेत् सव मषीश दयोगः ूयते ।

अ ानात् सामा यो जनः श द य मौिलकमथ न वेि तथा अ यथा िव ापनं करोित । शनैः शनैः

अ ानात् मात् च गृहीतः श दः भाषायां यु ो दृ यते । यथा थावर श दः अचल य कृते

जंगम चल य कृते यु यते त ैव गुजरदेशे वा तिवक य धन य कृते यु ो भवित । अ

िह दी भाषायां ा े िव ः श दः यथोपयु यते तथैव िभ ोऽिप । िनयमानुसारं िभ इित पदं

नैव ूयते अ अ ानमेव कारणभूतं यतोिह "अिभ ः" इित पदं प ते त अकारं ितषेधा मकं

म वा िभ पदमेव ूते । यथा असुरः श दः ाचीनकाले देवतावाचकः आसीत् पर तु अकारं

िनषेधा मकं म वा सुरः देवता असुरः रा सः इित अथ िवधीयते ।

ायेण िव य सव यां भाषायां एका सम या वतते भाववाचकश दानां यथाथिन पणं न स प ते । यतोिह तादृशाः श दाः अमूत भाव काशकाः भवि त – यथा – यायः , घृणा , दया , ेम , ई र भृित श दानामथबोधे अित र ः मः अपे ते ।

समाजभेदेन श दाथ िभ ते । पर ीणां िच तनं स यानां म ये अधम भवित क तु रा सानां

धमः । रावणो ूते रामायणे – रा सानामयं धमः परदारािभमशनम् । योजने च पृथक् पृथक्

िनयमः । रा पितश दः देशभेदेन अथ िन पयित । क यदेश य कः रा पितवतते त यैव बोधः

यात् ।

(18)

ि भेदेन अथभेदः वभावतः फुटित । कदािचत् श द य एकदेशमा यैवाथः मुखोः

जायते । साहचया ् च गौणोऽथः मुखो भवित । भाषावै ािनकानां मते तमालप ं (त बाकू

इित) िवदेशात् थमं समु मागण गुजरातम ये " सूरत " थानं आगतम् । अ मात् थानात्

सम े देशे चारोऽभवत् । सूरत थान साहचयात् तमालप ं "सुरती" ना ा सव िस म् । थानं य िप गौणमासीत् तथािप गौणाथ एव िस ः । िस धु देशो वं लवणं उ कृ ं म यते

देशसाहचयात् " सै धवं " लवणं िस म् । अ य कृते च सै धश दः ूयते । चीनदेश साहचयात् इ ुस वं " चीनी " पदेन उ यते । अ यािन च ब िन उदाहरणािन लोके भाषायां च प ठतािन िव ते ।

2.5 भाषा तरात् श द हणम् –

िचत् सामी यात् संसगात् च योजनानुसारं अ य याः भाषायाः श द हणं यते । अ य यां

भाषायां त य श द य यः अथ त वीकृतः आसीत् स अथः याथा त येना मािभ नैव अंगी यते । यथा फारसी भाषायाः " द रया " (नदीवाचकः) श दः गुजरे समु वाचकोऽभवत् । फारसी भाषायां " मुग " श दः प ीवाचकः वतते । पर तु भारते अयं श दः प ीिवशेष य कृते

यु ो दृ यते । अथप रवतने राजनैितकं कारणं च दृ यते । ाि तश दः वात यपूव हसायाः

ोतकः आसीत् । महा मागाि धनः वहारात् उपदेशात् च अ य " प रव नम् " एतावान्

एवाथः तीयते । त मात् ह रत ाि तः , वैचा रक ाि तः भृितश दः ूयते ।

2.6 सां कृितकं कारणम् –

भाषायाः सां कृितकं मह वं सवः वीकृतम् । सां कृितकस दभ िवचायते चेत् आयाणां

वण व थायाः आधारः कम आसीत् । अ तनीये समाजे चिलतः तथािवधः श दः जाितिवशेषे

ढः । यः आ मानं ा णं वदित नासौ वेदा ययने रतः । ि यः न परा मयुतः । चारी

श दः आ म व थायां अ ययनरतानां िश याणां कृते आसीत् त वेदा ययनं आव यकम् तेन सह चारी पदं अिववािहत य पु ष य कृते यु यते कामं स आ मे अ ययनं कृतवान् न वा

पर तु िववाहाभावात् असौ चारी स ित उपनाम च चारी भवित । यजमानः पदं

(19)

ाचीनभारते य स पादकानां कृते चिलत आसीत् । अ य कम ायेण लु म् तथािप यः

कि त् पि डतमा य साधारणं कृ यमिप कारयित असौ यजमानपदवा यः भवित ।

धा मकं कारणं िचत् दृ यते । ाचीनभारते धम य ामु यमासीत् । धमकायात् जन य

िसि ः ूयते । ाचीनानां का न सं ाः भाषािव ानां यानं हठात् आकषयि त – यथा – याि कः , अि हो ी , आिहताि ः , वै दकः , ि वेदी , ि वेदी , चतुवदी , िम ः , उपा यायः । आसां सं ानां औिच यं पठाम ेत् वेदानु ानक ारः सव आसन् । दीि तः यो िह सोमय ं कृतवान् असौ दीि तो भवित । तद वयाः गो जाः वंशजाः , सव तेनैव ना ा याताः वत ते । अ अि हो ं कम न करोित तथािप तद वयाः सव अि होि णो भवि त । अनादराथ च िचत्

अथप रवतनं दृ यते । असुरश दः आयाणां देवतावाचकः आसीत् । अयमेव श दः ईराणदेशे

अवे ता थे "अ रमजदा" ईराणदेश वा त ानां ाधानः देवः आसीत् । आयाणां तान् ित भावः प रव ततः । वैचा रको भेदः जातः ।

शी मेव "असुर" श दः रा सपदवा योऽभवत् । प रणामः अ य क जातः त ािप ईराणदेशे

आय य देवश दः अदेववाचकः स पा दतः । अनादरे ई यायाः वेशो जायते श द य मयादा

ा भवित । भारते आयसमाजे मू तपूजयाः कमका ड य च थानं नाि त । आयसमाज श दोऽ ढो जातः । ाचीनाः आयाः मू तपूजकाः आसन् । पर तु मह षदयान द यानुयाियनः

आयसमािजकाः मू तपूजां न सह ते । मू तपूजकाः ये सि त दयान द य िवचारं न वीकुवि त । सभायां िव त् प रष द च उभयोम ये वैचा रकः भेदः सा ात् दृ यते ।

2.7 योगबा याद् अथप रवतनम् –

आदराथकः ीश दः ाचीनकालादेव ये ानां व र ाना स माननाय अ य योगः दृ यते । वतमान् काले भाषामम ानां म ये श द य तादृशः भावो नाि त । अ य ीयुत् भृित श द योपयोगः पर परािनवहणाय एव दृ यते । अनेन आदराितशयः नो प ते । िह दीभाषायां

"बाबू" श दः ाचीनभारते धना ानां स काराय भवित म । स ित कायालयेषु ये सामा याः

जनाः सि त तान् सवान् उ पद थािधका रणः "बाबू" इित पदेन वहरि त । करणभेदात् च श दाथ प रव नं दृ यते ।

(20)

यथा धातुश दः ाकरणे पृथगथ िन पयित । त ैव आयुवदे च शरीर थानां धातूनां कृते यु ो भवित । आधुिनके िव ाने च अ यमथ कथयित । शारीरकिव ाने – रसा

सृ ांसमेदोऽि थम ाशु ािण धातवः । ाकरणे – भूवादयो धातवः । अ य च प महाभूतानां गुणाः प-रस-गंध- पश-श दाः इित । तथैव गुणश दः शा भेदेन सां ये

स वादय योगुणाः । का े च माधुय-ओज- सादगुणाः । याये सं यादय तु वशित-गुणाः

अनेन कारेण करणभेदादथ भेदः प ते ।

2.8 सं ेपीकरणम् –

आल यात् काललाघवा सं ेपीकरणं भवित । य िप "समसनं समासः" । इ य समसनं नाम सं ेपीकरणम् । िपतरौ इ यु े माता च िपता च इित बोधो जायते ।

कवयः कदािचत् योगे व छ दो भवित । ब थेषु अपािणनीयः योगो दृ यते । त सव आष योगः ाचीनः योग इित म येते ।

ाकरणानुशासनात् च श दाथभेदो भवित । िचत् लग योगात् उपसगात् च अथभेदो जायते । अथप रवतन य अ यािन च ब िन कारणािन िव ते । पा ा यः िच तकः मीलेटमहोदयः ीिण कारणािन िन िपतवान् यथा –

1. भािषकं कारणम्

2. ऐितहािसकं कारणम्

3. सामािजकं कारणम्

त ैव बूँटमहोदयः मनोवै ािनकं कारणमेव ब िभः कारैः ितपा दतवान् ।

References