• No results found

(1)E-Text प य नाम : लघुश दे दुशेखरः (स धप चकम

N/A
N/A
Protected

Academic year: 2023

Share "(1)E-Text प य नाम : लघुश दे दुशेखरः (स धप चकम"

Copied!
12
0
0

Loading.... (view fulltext now)

Full text

(1)

E-Text

प य नाम : लघुश दे दुशेखरः (स धप चकम ्) प सं या : V

पा यांशनाम : अ ता#दव%च इ'यार(य अचोऽ 'या#द #ट इित यावत ्, त य परमा-े#डतम ्

पा यांशसं या : 11 पा यांश य मु याः अंशाः :

1) अ ता#दव%चेित सू म ्, सू ाथ2ः।

2) अनेन सू ेण 5ाितप#दक'व5'यय'वादयो धमा2 एवाित#द7य ते इित।

3) वण2धमा2 नाित#द7य त इ'य #कं 5माणम ्? 4) थािनव8ावेन सू िमदं गताथ: वा।

5) एकादेशं 5ित पूव2परयोः 5'येकं थािन'वम त वा।

6) 5ा%छ2ती'यादौ रेफ य ?वसग2ः कथं न।

7) ? पा@ां ब#हरCगपDरभाषा न 5वत2त इित।

8) वा सुGया?पशलेः इित सू म ्।

9) अचोऽ 'या#द #ट इित सू म ्।

10) ओ'वोIयोः समासे वा इित वाित2कम ्।

?वषयसूची

1.0 : अ ता#दव%च - उपोNातः

1.1 : अनेन सू ेण 5ाितप#दक'व5'यय'वादयो धमा2 एवाित#द7य ते

1.2 : वण2धमा2 नाित#द7य त इ'य #कं 5माणम ् 1.3 : थािनव8ावेन सू िमदं गताथ: वा

1.4 : एकादेशं 5ित पूव2परयोः 5'येकं थािन'वम त वा

2.0 : 5ा%छ2ती'यादौ रेफ य ?वसग2ः कथं न 2.1 : ? पा@ां ब#हरCगपDरभाषा न 5वत2त इित 3.0 : वा सुGया?पशलेः इित सू म ्

3.1 : अचोऽ 'या#द #ट इित सू म ्

3.2 : ओ'वोIयोः समासे वा इित वाित2कम ्

(2)

1.0 अ ता#दव%च - उपोNातः

उप ऋ%छित इ'य (उपसगा2Sित धातौ , उरण ् रपरः) इित सू ा(याम ् आर्

इित वृWौ एकादेशे उपा%छ2ित इित Xपं िसYयित। त आर् इ'येकादेशः पूव2परयोः

थाने कृतः पूव2 य पर य वा अवयव इित ज[ासायाम ् इदं सू ं \या यायते।

(एकः पूव2परयोः) इित सू मनुवत2ते। (यथासं यमनुदेशः समानाम ्) इित पDरभाषया च पूव2 या तवत ् पर या#दव#दित यथासं यम वयः। अ ता#दश दा(याम ् एकादेश य थािननौ गृ]ेते। पूव2परश दौ तN#टतसमुदायपरौ। एव च Ð योऽयमेकादेशः स पूव2 य समुदाय य अ तवत ् पर य समुदाय य आ#दवत ् च

यात ् - इित सू ाथ2ः स_प@ते।

1.1 अनेन सू ेण 5ाितप#दक'व5'यय'वादयो धमा2 एवाित#द7य ते

एकादेशात ् 5ाक् एकादेश थािनघ#टत य पूव2समुदाय य परसमुदाय य च ये

5ाितप#दक'व-सुब त'व-5'यय'वादयो \यवहाराः ते एकादेशे कृते

तद तपूव2समुदाय य तदा#दपरसमुदाय य च भव त - इ'येवम ् अनेन सू ेण अित#द7यते एकादेश थािननौ यौ वण` त मा वृ?aधमा2णाम ् एकादेशे अितदेशाथ: न इदं सू म ्।

(राम औ) इित थते अकार-औकारयोः थाने (वृ?Wरेिच) इित सू ेण औकारे

एकादेशे - (राम ् औ) इित जायते। अ औकार य सुcवम ्, राम ् इ'य य एकदेश?वकृतम ् अन यव#दित यायेन 5कृित'वम ्। य मात ् सुप ् 5'ययो ?व#हतः

(राम इ'य मात ् औ 5'ययो ?व#हतः) तदा#दतद तसमुदाय य ?व#हता पदसं[ा

इदानीं ( राम ् औ ) इ'य राम ् इित श दे 5कृित'वम ् औकार य सुcवं च ?वना न

िसYयेत ्।

(3)

वण2मा वृ?aधमा2णामितदेश इित वीकारे खdवािभDर'यादौ दोषः। तथा#ह- पूव2परश दा(याम ् एकादेश थािननोः वण2योः eहणे (खdव)श दात ् टा?प (खdव आ) इित थते (अकः सवणf दgघ2) इित अकार-टापोः थाने आकारे कृते, ततः

तृतीयाबहुवचने (खdवा िभस ्) इित थते एकादेश य आकार य अकारव8ावेन (अतो िभस ऐस ्) इित ऐसादेशः आप@ेत। तथा- (अयजे इ iम ्) इ'यादौ (अयज इ इ iम ्) इ'यव थायाम ् गुणे एकादेशे एकारे त य इकारव8ावे सित, इ iश द थेन इकारेण सवण2दgघ2ः 5ाGनोित।

1.2 वण2धमा2 नाित#द7य त इ'य #कं 5माणम ्

अ य सू य ईSशाथ2 वीकारे (वण2मा वृ?aधमा2णामितदेशो ना त, #क तु

5ाितप#दक'व सुब त'वादयो धमा2 अित#द7य ते इ'येवं वीकारे) #कं 5माणिमित चेत ् - (ष'वतुकोरिसWः) इित सू ेण तु#क कत2\ये एकादेशशाkम ् अिसWिमित वचनमेव 5माणम ्। तथा#ह - (अिध इण ् lयप ् - अिध इ य) इित थते इकारयोः

थाने ईकारे एकादेशे कृते (अध ् ई य) इ'यव थायाम ् एकादेश य ईकार य इकारव8ावेन (m व य ?पित कृित तुक्) इित तु nसWौ #कमथ2म ् एकादेशशाk यािसW'व?वधानम ्।

“वणा2oये च अ ता#दवpव5ितषेधो वq\यः, न वा अताiूGयाितदेशात ्” इित वाित2के ‘अताiूGयाितदेशात ्’ इ'यंशोऽ?प अ 5माणम ्। अताiूGयाितदेशा#द'य य

‘अ ता#दवण2 मा वृ?aधमा2नितदेशात ्’ इ'यथ2ः।

1.3 थािनव8ावेन सू िमदं गताथ: वा

शेखरे - थािनव8ावेन तु नैतlल(यम ्। अ5ाधा येनालाoयणात ्। #क च एकादेशे

वण2योरेव थािन'वम ्, न समुदाय येित भी ई िभय इ'यादावेकादेश?विशsे

(4)

धातु'वानाप?aः। धातु'व यैकादेश थािनधम2'वाभावात ्। आनुमािनक था यादेश- कlपकवाnयम ् अ ता#दघ#टत समुदाय य एकादेशघ#टत आदेश इ'येव, न तु 5'येकं

तयोः थािन'वबोधकं, तथा सित वाtश द य थािनवpवेन वश दतया तत ईDरन ् श दे वृuYयापaेः। #क च भव'स_मत य उभयत आoयणे ना ता#दवत ् इ'य यासCगतौ भव'स_मताभीया#द'या@िस?Wः। थानीवpवं तु उभयत आoयणे

इvयत एव। अ यथा अचः पर म न'य या?प उभयत आoयणे अ5वृpयापaौ

Gलायत इ'या@िस?Wः।

अथ - अ ता#दव%च इित सू य यw यत ् फलं तत ् सव: थािनव8ावेना?प

िसYयित - इित कxन आyेपः।

yीरपेण इ'यादौ (yीरप इन) इित थते गुणे एकारे एकादेशे (yीरप ् ए न) इित जाते एकादेश य पूवा2 तव8ावेन yीरपे इ'य एकाजुaरपद'वं ?व@ते। ततx (एकाजुaरपदे णः) इित सू ं 5वत2ते। य#द (अ ता#दव%च) इित सू ं न यात ् त#ह2

थािनव8ावेन एकाजुaरपद'वं स_पादनीयम ्। पर तु (अन lवधौ) इित िनषेधात ् त न िसYयित। यतः (एकाजुaरपदे णः) इित ण'व?वधौ अ5ाधा येन अल ् आoीयते।

#क च एकादेशिनX?पतं थािन'वम ् अकार-इकारिनIम ्। न तु yीरप इित समुदाये

थािन'वम त। आनुमािनक था यादेशभावः (yीरप इन)-(yीरपेन) इित समुदाययोः भवित, न तु (yीरप), (इन) इ'यनयोः 5'येकं थािन'वम त।

अनेन सू ेण ल(योऽथ2ः थािनव8ावेन न िसYयती'य (िभयो हेतुभये षुक्) इित सू े (िभयः) इित िनदfशोऽ?प 5माणम ्। तथा#ह- (ईकारा त य भीधातोः) इित त अथ2ः आव7यकः, भापयते इ'य षुगभावाथ2म ्। स च अथ2ः (भी ई - भी) इित ईकार5zेषेण सािधतो भाvये। (भी ई) इित थते ईकार-ईकारयोः थाने सवण2दgघf

(5)

एकादेशे भी इित जाते ततः ङिस, भी इ'य य धातु'वाभावात ् (अिच |ुधातु}ुवां

~वोDरयङुवङौ) इ'यनेन ?व#हत इय• न यात ्। ततx िभयः इित िनदfशो नोपप@ते।

थािनव8ावेन धातु'वं न िसYयित, ईकार€यसमुदाये थािनिन धातु'व याभावात ्।

आनुमािनक थािन'वम?प भी-ई इित समुदाये ?व@ते, त मंx समुदाये धातु'वं

ना त, #क तु भी इ'य ैव धातु'वम ्। त माw ईSश थले थािनव8ावेन न िसYयित इित कृ'वा अ ता#दव%च इित सू ं कृतम ्। कृतैकादेशे भी इ'य तु पूवा2 तव8ावेन धातु'वं सुलभम ्।

1.4 एकादेशं 5ित पूव2परयोः 5'येकं थािन'वम त वा

एकादेशिनX?पतं थािन'वं य#द पूव2परयोः 5'येकं यात ् त#ह2 ( व अt - वाt) इित दgघ•कादेशे कृते वश द य अtश द य च 5'येकम ् आनुमािनकं

थािन'वं यात ्। तथा सित वाtश दात ् ईDर श दे परे ( वादgरेDरणोः) इित सू ेण वृ?Wरेकादेशः 5ाGनुयात ्, वाtश द य थािनव8ावेन वश द'वात ्।

#क च य#द एकादेश थले थािनव8ावमािo'य अ ता#दव8ाव?वधायकसू ं 'य‚यते त#ह2 (उभयत आoयणे ना ता#दवw) इित वचनेन य अ ता#दव8ावः

5ित?षYयते त (उभयत आoयणे न थािनवw) इित वq\यं भवित। अ यथा

(अभीयात ्) इ'या#द न िसYयेत ्। तथा#ह - अिभपूव2क य इण ् धातोः आशीिल2#ङ (अिभ इण ् यात ्) इित थते सवण2दgघ•कादेशे (अभी यात ्) इित जाते (एतेिल2#ङ) इित सू ेण m वः कत2\यः। त पूवा2 तव8ावेन (अभी) इ'य य उपसग2'वं, परा#दव8ावेन (ई) इ'य य इƒ'वं च युगपत ् स_पादनीयम ्। (उभयत आoयणे

ना ता#दवत ्) इित वचनात ् त (अ ता#दव%च) इ'य या5वृaौ (एतेिल2#ङ) इ'य या?प 5ाcयभावेन (अभीयात ्) इित िसYयित। अ यथा (अिभयात ्) इ'यिनsं

यात ्।

(6)

अ तु, (उभयत आoयणे न थािनवw) इित वचनं #„यतािमित चेत ् - तथा

कतु: न शnयते। यतः - उभयत आoयणे थािनव8ावः 5ित?षYयते चेत ् अिनsं

यात ्। तथा#ह- (5 अयते) इ'य सवण2दgघ•कादेशे (5ायते) इित जाते (उभयत आoयणे न थािनवw) इित य#द थािनव8ावः 5ित?षYयेत त#ह2 (अचः पर मन ् पूव2?वधौ) इ'यनेन थािनव8ावमािo'य (उपसग2 यायतौ) इ'यनेन कत2\यं ल'वं न

िसYयेत ्। ल'वे सित Gलायते इित Xपिमvयते।

2.0 5ा%छ2ती'यादौ रेफ य ?वसग2ः कथं न

शेखरे - िनदfशा#दित। नच कत2Dर चष…'यादौ गुण य पद€यसम ब धवण2

€यािoत'वेन ब#हरCग'वात ् रेफाभावेन न ?वसग2 इित वा%यम ्। गुण येव पद€यस_ब धरेफछरा'मकवण2€यािoत'वेन ?वसग2 या?प त'वात ्।

परिनिमaक'वमुभयोः समम ्। #क च काय2कालपyे ? पा@ां तदुप थताव?प पूव: 5ित पर यािसW'वात ् अ तरCगाभावेन पूव2 या तरCगिनX?पतब#हरCग'वाभावात ् कथं

त यािसW'व5ितपादनम ्।

अथ उपसगा2Sित धातौ इित सू म ्। अवणा2 तादुपसगा2w ऋकारादौ धातौ परे

पूव2परयोः वृ?Wरेकादेशः या#दित सू ाथ2ः। 5ाछ2ित उपाछ2ित इ'या@ुदाहरणम ्। (5 ऋ%छित) (उप ऋ%छित) इित थते अकार-ऋकारयोः थाने (उपसगा2Sित धातौ) इित सू ेण एकादेशे रपरे आकारे कृते 5ा%छ2ित उपा%छ2ित इित िसYयित। त एकादेश य पूवा2 तव8ावे सित (5ार् छित) (उपार् छित) इ'येवं रेफा तं पदं

स_प@ते। ततx (खरवसानयो?व2सज2नीयः) इित सू ेण रेफ य ?वसग2ः 5ाGनोित।

पर तु (उभयथyु2, कत2Dर च?ष2देवतयोः) इ'या#दिनदfशात ् (परपद थ-ऋकार- थािनक य रेफ य पूवा2 तव8ावल धपदा त'वमादाय ?वसग2ः कतु: न शnयते) - इित [ायते।

(7)

(अिसWं ब#हरCगम तरCगे) इित पDरभाषया अ पDरहारो वqुं शnयते वा

इित ?वचाDरतं शेखरे। तथा#ह - (5 ऋ%छित) इ'यादौ पद€यस_ब धवण2-

€यापेy'वात ् एकादेशो ब#हरCगः। अ तरCगे ?वसगf कत2\ये ब#हरCग य एकादेश य अिसW'वात ् रेफाभावात ् ?वसग† न भ?वvयित - इित वq\यम ्। पर तु इदं समाधानं

न स_यक्। कुतः, यथा एकादेशः पद€यस_ब धवण2€यापेyः तथैव ?वसग†ऽ?प पद€यस_ब धवण2€यापेy एव।

त मात ् एकादेश?वसग2योः अ तरCगब#हरCगभावो वqुं न शnयते। #क च - स‡माYयाये (वाह ऊ‰) इित सू ेण [ा?पता अिसWपDरभाषा ? पा@ां काय2कालपyे

5वतfत। यथोŠेशपyे स‡माYयाय थपDरभाषा थले ? पादg था ?वधयः

पूव2 ािसWिम'यिसW'वात ् नोपितI ते। काय2कालपyेऽ?प य@?प पDरभाषा ? पा@ाम ् उप थातुमह2ित तथा?प (खरवसानयो?व2सज2नीयः) इित सू े उप थतायाः पDरभाषायाः

एकादेशशाkं 5ित अिसW'वात ् अभावः। अथवा अ तरCग-खरवसानसू -Svdया

ब#हरCग य एकादेश य अिसW'वात ् अभावः। अ यतर य इतरSvdया यथाकथ चत ् अिसW'वात ् अभावः।

अ ेदं िच तनीयं यत ् - अिसWपDरभाषा अनुिमता भवित। पूव2 ािसWिमित तु

5'यyोqम ्। तथाच अ तरCगशाkं यदा ? पादg थं भवित तदा #कम ् अिसWपDरभाषया सपादस‡ाYयायी थ य ब#हरCगशाk यािसW'वं वq\यम ् उत पूव2 ािसWिम'यनेन अ तरCग य ? पादg थ य अिसW'वं वq\यम ्। अनुिमतया

पDरभाषया 5'यyवाnयबाधा पेyया 5'यyवाnयेन अनुिमतवाnयबाध एवोिचतः।

त मात ् काय2कालपyेऽ?प अ तरCगपDरभाषायाः ? पा@ाम ् अ5वृ?aः - इ'येव वीकाय2म ्। यथाकथम?प एक य अिसW'वेनाभावे त नX?पतम ् अ तरCग'वं वा

(8)

ब#हरCग'वं वा अ य य वqुं न शnयते। एवं च 5कृते ?वसग25ाि‡ः (उभयथyु2, कत2Dर च?ष2देवतयोः) इ'या#दिनदfशXप[ापकादेव वारणीया।

2.1 ? पा@ां ब#हरCगपDरभाषा न 5वत2त इित

? पा@ां ब#हरCगपDरभाषाया अनुप थितDर'येव िसWा तः। अत एव नपदा तसू े िनगाlयते माषवपनी इ'यादौ ल'वण'वा#दिसYयथ: (पूव2 ािसWे न थािनवw) इित वचनापवादतया (त य दोषः संयोगा#दलोप-ल'व-ण'वेषु) इित

वचनमेवार धम ्। ? पा@ां ब#हरCगपDरभाषोप थतौ तु तयैव ल'वा#दकं िसYयित।

अ कxन 5|ः - 5 ऋ%छित इ'या#द थले (उपसगा2Sित धातौ) इ'यनेन एकादेशे

रपरे आकारे कृते 5ाछ2ित इित Xपं िसYयित। पर तु - (ऋ'यकः) इित सू म त।

(पदा ताः अकः ऋित परे 5कृ'या युः, m वx वा) - इित तदथ2ः। तेन अ ा?प 5कृितभावः कथं न भवित - इित।

त इदं समाधानम ् - (उपसगा2Sित धातौ) इित सू े धातुeहणं मा तु, (उपसगा2Sित) इ'येव सू म तु, उपसगfण धातुरा yGयते। तथा च धातुeहणं

#कमथ2म ् - इित चेत ् (उपसगा2Sित)(धातौ) इित योग?वभागं कृ'वा पुनवृ2?Wः

?वधीयते। 5 ऋ%छित इ'य (उपसगा2Sित) इित पूवfण योगेन वृ?Wरेकादेशो

?वधीयते, 5ाछ2ित इित। यः पा yकः 5कृितभावः 5ाGनोित (ऋ'यक) इ'यनेन तं

बािधतुं पुनः वृ?Wरेकादेशो ?वधीयते। तथा च 5ाछ2ित इ'येव Xपम ्।

अथ - (5गतः ऋWः) इ'यथf समासे कृते (5 ऋ?Wः) इित थते कथं

स धः। 5 इ'युपसग2ः, ऋध ् धातुः। तथा च (उपसगा2Sित धातौ) इ'यनेन वृ?Wरेकादेशो भवित वा, न भवित। कुतः। (यां #„यां 5ित य य उपसग2सं[ा

त€ाचके ऋकारादौ धातौ परे) - इ'यथ2ः। 5कृते गमन#„यािनX?पता

(9)

5श द योपसग2सं[ा, न तु ऋिधधातुवा%य#„या िनX?पता। तथा च आ‹ुण इ'यनेन 5W2 इ'येव Xपं, नतु 5ाW2 इित वृ?Wर भवित।

3.0 वा सुGया?पशलेः इित सू म ्

शेखरे - सु धाता?वित। सुब त5कृितके धाता?व'यथ2ः। तुlया यसू े उपाका2रgय- ती'यादेरेतदुदाहरण'व य भाvये उq'वात ्। शाkे सुब त य धातु5कृितक'वेनोqतया

त'5कृितके इित \या यानमेवोिचतम ्।

अथ - (वा सुGया?पशलेः) इित सू म ्। तेन सू ेण (अवणा2 तादुपसगा2त ् ऋकारादौ

सु धातौ परे पूव2परयोः वृ?Wरेकादेशो वा यात ्) इ'यु%यते। (5 ऋषभीयित) इित थते 5ष2भीयित, 5ाष2भीयित इित Xप€यम ्। सु धातुः इ'य य सुब त5कृितकः

धातुDर'यथ2ः। (सुप आ'मनः nयच ्) इ'या#दसू ैः सुब तात ् ?व#हता ये nयच ् का_यच ् इ'यादयः 5'ययाः तद ताः धातवः सु धातवः। सुब तात ् nयजादgन ् 5'ययान ्

?वधाय तद तानां (सना@ ता धातवः) इित सू ेण धातुसं[ा ?व#हता।

यथा 5ाछ2ती'यादौ ऋ'यक इित 5कृितभावः 5ाGनोित, धातौ इित योग?वभागेन त€ारणं च #„यते तथैवा ा?प 5कृितभावः 5ाGनोित, तथैव वारणं च काय2म ्। ऋषभ य समीपिम'यथf उपष2भम ्, उपष2भिम%छित उपष2भीयित इ'य वा

सुGया?पशलेः इित न 5वत2ते, उप इ'य य उपसग2'वाभावात ्।

3.1 अचोऽ 'या#द #ट इित सू म ्

अथ - शक Yवा#दषु परXपं वा%यिमित वाित2कम ्। त%च परXपं टेः परवण2 य च थाने भवित। त #टः नाम क इित ज[ासायाम ् (अचोऽ 'या#द #ट) इित सू मवतरित। अचां मYये योऽ 'यः स आ#दय2 य तत ् #टसं[ं यात ् - इित कौमु@ां

सू ाथ2 उ%यते। सू े अचः इित िनधा2रणे षIी। य@?प िनधा2रणं बहूनां समवधाने

(10)

भवित, तथा च िनधा2रणषv य तं सव2दा बहुवचना तमेव 5योq\यिम'य त तथा?प सौ 'वात ् न दोषः। अ ते भवः अ 'यः। (अ 'या#द) इित बहुŒी#हः। अ 'यः आ#दः

य य तत ् अ 'या#द। अ 'यश दः अवयववािच'वात ् अवय?वसापेyः। तथा च (सापेyमसमथ2वत ्) इित यायेन असाम•या2त ्, (समथ2ः पद?विधः) इित पDरभा?षत'वात ्, कथम ् आ#दश देन समासः #„यते। इित कxन 5|ोऽ भवित।

त ो%यते, सापेy'वादसाम•यfऽ?प, य गमक'वं भवित त समासो भव'येव।

िन'यसापेy थले असाम•यfऽ?प समास इvयते, यथा देवदa य गुŽकुलिमित।

शक Yवा#दषु परXपैकादेश य उदाहरणं मात2ƒड इित। मृताƒडादागत इ'यथf अण ्- 5'यये आ#दवृWौ माता2ƒड इित Xपम ्। यदा अƒ5'यय उ'प@ते तदानीमेव परXपम ्।

?वeहवाnय मृताƒडश दे सवण2दgघ2 एव। मात2 अƒड इित थते परXपे मात2ƒड इित।

अ कxन संशयः - मात2 इ'य तकारोaरवत… केवलः अकारः कथं अ 'या#द भवित। स एव त य आ#दः कथं, ततx त य #टसं[ा कथं यात ् इित। अ ोaरम ् -

\यपदेिशवदेक मन ् इित यायेन एक म नेव वणf तदवयवकसमुदाय'वम ् आरोGय तथा \यवहारः। \याकरणे आरोप य आव7यकता ना त - इित नागेशः।

(श द[ानानुपाती व तुशू यो ?वकlपः) इित पात जलयोगसू ानुसारेण

?वकlपा'मक[ानं \याकरणे अCगी#„यते। अत एव - एष व Yयासुतो याित इ'या#द थले बा]ाथ2क'वाभावेऽ?प आरोपाभावेऽ?प बौWमथ2मादाय 5ाितप#दक'वा#द उपपा@ते।

3.2 ओ'वोIयोः समासे वा इित वाित2कम ्

अथ - ओ'वोIयोः समासे वा इित वाित2कम ्। अवणा2त ् ओ'वोIयोः अिच परे

(ओ'वोIावयवे ओकारे परे) पूव2परवण2घ#टते (अवण2-ओकारघ#टते) समासे

(11)

परXपमेकादेशो वा यात ् -इित वाित2काथ2ः। उदाहरणं - थूलोतुः थूलौतुः, थूलोIः

थूलौIः इ'या#द।

शेखरे - अ समथ2पDरभाषा नोपितIते। समासेऽCगुलेः सCगः इ'यादौ समास eहणेन पद?विधDरित सू वरसेन भाvया#द वार येन च पद'वेन सुब त'वेन वा य साyादुŠे7यता त ैवैत'पDरभाषा5वृ?a वीकारात ्। ओ'वोIा#दमा य पद'वाभावात ्।

अ समासeहणं #कमथ2िमित ?वचाDरतं शेखरे। तथा#ह - साम•य2र#हत थले

वा \यपेyासाम•य2 थले वा अ य वाित2क य 5वृ?aः नेvयते। #क तु एकाथ…भाव थले

एव। स च ?वशेषः पदोŠे7यक?विधषु (समथ2ः पद?विधः) इित पDरभाषायाः

उप थ'या ल(यते। इदं वाित2कं पदोŠे7यकमेव। ओतुश दं ओIश दं च उ#Š7य

?वधीयते। एकाथ…भावXपं साम•य: च समासे एव स_भवित। तथा च समासeहणं

?वना?प अ य वाित2क य एकाथ…भावे स'येव 5वृ?aः स_भवित। #कमथ:

समासeहणम ् - इित 5|ः। अ समाधानं - य@?प ओ'वोIश दौ उ#Š7य परXपं

?वधीयते, तथा?प तावता अ य पद?विध'वं न भवित। कुतः, पद'वेन वा सुब त'वेन वा य साyादुŠे7यता त ैव समथ2पDरभाषाया उप थानम ्। पद'वेन वा सुब त'वेन वा साyादुŠे यता य ना त, #क तु पदोŠे7यकता अ त, ताSश थलेऽ?प समथ2पDरभाषोप थानं य@Cगी#„यते त#ह2 (समासेऽCगुलेः सCगः) इित सू े समासeहणं न कृतं यात ्, (अCगुलेः सCगः) इ'यलम ्।

अ वाित2क य, (अवणा2त ् ओ'वोIयोः परयोः परXपमेकादेशः) इ'येवमथ†

नोqः। #क तु अवणा2त ् ओ'वोIयोः अिच परे इ'यथ2 उ%यते, अवण2 य ओ'वोIावयव-ओकार य च समासघटक'वम त चेत ् सू ं 5वत2ते। अ यथा

द 'योv यः इ'या#द थले परXपं न िसYयेत ्।

(12)

अथ - (त य परमा-े#डतम ्) इित सू म ्। अsमाYयाये (सव2 ये €े) इित

#€'वािधकारgय सू ेण यदा #€'वं #„यते तदा त मन ् #€Žqसमुदाये पर य आ-े#डतसं[ा भवित। अ सू े (त य परम ्)इित 5योगे कxन ?वशेषः। परश द य

#द•वाचक'वात ् (अ यारा#दतरतf #दnश दा चूaरपदाजा#हयुqे) इित सू ानुसारेण त मात ् परिमित भा\यम ्। अ वद त - त य परिमित सू कार5योगादेव [ायते

अवयववािचपरश दयोगे षIी साधुDरित। अ त यeहणं पsाथ2म ्। सव2 य €े इ'यतः

€े इ'यनुव'य2 षv य ततया ?वपDरणामेना वये सित €योः परमा-े#डतसं[ं

या#द'यथ2ः िसYयित। सव2 य €े इ'य मन ् 5करणे सं[ाकरणात ् एत'5करण?व#हत#€Žqपर यैव आ-े#डतसं[ा।

References