• No results found

XVI पा#यांशनाम : आ% तौ ट कतौ, िमदचो (यात ् परः, थानेऽ तरतमः पा#यांशसं"य

N/A
N/A
Protected

Academic year: 2023

Share "XVI पा#यांशनाम : आ% तौ ट कतौ, िमदचो (यात ् परः, थानेऽ तरतमः पा#यांशसं"य"

Copied!
12
0
0

Loading.... (view fulltext now)

Full text

(1)

E-Text

प य नाम : ौढमनोरमा (श दर स हता, स धप चकम ्) प सं"या : XVI

पा#यांशनाम : आ% तौ ट कतौ, िमदचो (यात ् परः, थानेऽ तरतमः

पा#यांशसं"या : 9 पा#यांश य मु"याः अंशाः :

1) आदेशागमयोः वभाव4वषये प6ता।

2) आ% तौ ट कतौ, िमदचोऽ (यात ् परः एतयोः आगम य थानिनणा;यक- सू योः अथ> प6ता।

3) थानेऽ तरतमः इ(य य आदेश य वृ4Bिनयामक य सू य प6ता।

4) य ानेक4वधमा तयD त थानत आ तयD बलीयः इित पHरभाषायाः प6ता।

4वषयसूची :

1.0 : पHरचयः

2.0 : आ% तौ ट कतौ

2.1 : आ% तौ ट कतौ सू ाथ;ः

2.2 : टदागमोदाहरणम ् 2.3 : कदागमोदाहरणम ् 3.0 : िमदचोऽ (यात ् परः

3.1 : िमदचोऽ (यात ् परः सू ाथ;ः

3.2 : िमदागमोदाहरणम ् 3.2.1 : थममुदाहरणम ् 3.2.2 : Kतीयमुदाहरणम ्

3.3 : समुदाय य अ तावयव(वबोधने योजनम ्

(2)

3.4 : अवयवावयवKारा समुदायावयवाMगीकारे दोषः

4.0 : थानेऽ तरतमः

4.1 : थानेऽ तरतम सू ाथ;ः

4.2 : थानेऽ तरतम सू ारNभ योजनम ्

4.3 : य ानेक4वधमा तयD त थानत आ तयD बलीयः इित पHरभाषा4ववरणम ् 4.4 : नाना4वधा तय;4ववरणम ्

4.4.1 : अथ;साNयोदाहरणम ् 4.4.2 : माणसाNयोदाहरणम ् 4.4.3 : गुणसाNयोदाहरणम ् 4.4.4 : िसOेतरसाNयोदाहरणम ्

(3)

1.0 पHरचयः

श दशाPेऽ मन ् य%4प श द य िन(य(वं िसOा ततं, तथा4प लघुना उपायेन बहूनां श दानां ितपBये वण>षु उपचयापचय4वकाराः क Sपताः। उपचयो नाम आिधTयम ्। अपचयो नाम लोपः। 4वकारो नाम पHरवत;नम ्। वण> वणा; तर य योजनम ् अ शाPे आगमश देन संबोUयते, य तु वणVपचये अ तभ;वित। Wूयमाणः वण;ः

अWवण4वषयो भवित, य तु लोपे अ तभ;वित। एक य वण; य थाने वणा; तरम ् आ द6ं भवित यद शाPे आदेशश देन संबोUयते, य तु वण;4वकारे अ तभ;वित। एव च अ ब धे एतान ् आगमादेशान ् अिधकृ(य ितपा%ते। श ुवदादेशः, िम वदागमः इित इमे उXY आदेशागमानां वभावबोधके। अतः आदेशः यमु4OZय 4व हतः त य वण; य अथवा श द य थाने तं थािननमपनीय वत;ते। आगम तु यमु [Zय 4व हतः

त(समीपदेशे वत;ते इित कारणात ् आदेशागमयोः वभावबोधके ते उXY चHरताथ>। त आगमः 4 4वधः, टत ्, कत ्, िमत ् इित। य%ेते आगमाः उ[ेZय य समीपदेशे वत; ते, त ह; पूव; वा पर वा इित संशये जाते, तदपनोदनाय वृBे इमे सू े आ% तौ ट कतौ,

िमदचोऽ (यात ् परः इित। टदागमः उ[ेZय य पूव; वत;ते। कदागमः उ[ेZय य पर वत;ते इित आ% तौ ट कतौ इित सू ं बोधयित। िमदागमः उ[ेZय य अ (यात ् अचः

पर भवित इित िमदचोऽ (यात ् परः इित सू ं बोधयित। आदेशाः य य थािननः

थाने वत; ते त(समाः, थािनना अ(य तस\शाः भव त इित बोधयित थानेऽ तरतमः इित सू म ्। एव च ब धेऽ मन ् आदेशागमयोः थानिनण;यबोधकािन एतािन ी ण सू ा ण अिधकृ(य तूयते।

(4)

2.0 आ% तौ ट कतौ

2.1 आ% तौ ट कतौ सू ाथ;ः

आ% तौ ट कतौ इित सू म ्। आ द] अ त] आ% तौ। ट] क् च टकौ, टकौ

इतौ ययोः तौ ट कतौ। K Kा ते Wूयमाणः (येकम ् अिभसंबUयते इित यायेन इत ् इ(येतत ् टकारककारा^यां सह अ वेित। तेन ट कतौ श द य ट (कतौ इ(यथ;ः ल धः।

एव च टदागमः उ[ेZय य आ%वयवः सन ्, कदागमः अ तावयवः सन ् च वत;ते

इ(यथ;ः सू ात ् ल^यते। अ य सू य उदाहरणमुखेन 4ववरणम `यते।

2.2 टदागमोदाहरणम ्

आदौ टदागम य उदाहरणं पZयामः Ð b वन%ापो नुc इित सू म ्। b वा तात ् न% तात ् आब ताdच अMगात ् पर य आमः नुडागमं 4वदधाित इदं सू म ्। राम इ(य मात ् ाितप दकात ् षfीबहुवचने आN (यये कृते राम आम ् इित थते, b वन%ापो नुc इित सू ेण आN (यय य नुडागमः कत;gयः। नुडागमे टकार य हल (यम ् इित सू ेण इ(संhा भवित, उकार य उपदेशेऽजनुनािसक इत ् इित सू ेण इ(संhा भवित। नकारमा म ् अविशiयते। अतः अयमागमः टत ् भवित। टjवात ् अयमागमः उ[ेZयात ् आN (ययात ् पूव; त य आ%वयव(वेन वत;ते। अथा;त ् पूव;

वत;ते। एवं सित राम नाम ् इित नुडागमे कृते थितभ;वित। तदुBरं दkघ> ण(वे च कृते रामाणाम ् इित lपं िसmUयित।

2.3 कदागमोदाहरणम ्

अथ कदागम य उदाहरणं Ð Mणोः कुTटुक् शHर इित सू म ्। डकारणकारयोः

`मशः कुTटुकौ आगमौ तः शHर परे इित अ य सू याथ;ः। डकार य कुगागमः, णकार य टुगागमः भवित शHर। ाn षfः, सुगण ् षfः इ(य च षकारे शHर परे

(5)

डकार य कुगागमः, णकार य टुगागमः च 4व हतः। कुगागमे टुगागमे च हल (यम ् इित सू ेण ककार य इ(संhा भवित, उकार य उपदेशेऽजनुनािसक इत ् इित सू ेण इ(संhा भवित। ककारटकारमा म ् अविशiयते। तेन इमौ आगमौ कत ् भवतः।

कjवात ् उ[ेZय य डकार य तथा णकार य च अ तावयौ स तौ वत>ते। अथा;त ् इमौ

आगमौ पर भवतः। एवं सित डकारात ् णकारात ् पर च अनयोः आगमयोः कृतयोः

ाoक् षfः, सुगpc षfः इित lपं िसmUयित। एव च आ% तौ ट कतौ इित सू ेण टद कदागमयोः थानिनण;यः `यते इित प6मेव।

3.0 िमदचोऽ (यात ् परः

3.1 िमदचोऽ (यात ् परः सू ाथ;ः

िमदचोऽ (यात ् परः इित सू म ्। िमदागम य थानिनण;याथD सू िमदमार धं

पा णिनना। िमदागमः यमु [Zय 4व हतः तदवयवः यः, अचां मUये अ तमः अच ् ततः

पर भवित, त य समुदाय यैव अ तावयव] भवित। “समुदाय यैव अ तावयवो

भवित” इ(यथ;ः आ% तौ ट कतौ इित सू ात ् अ तपदानुवत;नेन ल^यते। तदुXं

भrटो जदk sतेन कौमु%ाम ् अचां मUये योऽ (यः त मात ् परः त यैव अ तावयवो िमत ् यात ् इित। उदाहरणमुखेन सू ाथ;ः अ ितपा%ते Ð नपुंसक य झलचः इित सू म ्।

“झल त याज त य च Tलीब य नुमागमः यात ् सव;नाम थाने परे” इित त(सू ाथ;ः।

3.2 िमदागमोदाहरणम ् 3.2.1 थममुदाहरणम ्

यशस ् इित नपुंसकिलMगात ् ाितप दकात ् थमा4वभ4Xबहुवचने ज (यये कृते

अनुब धलोपे च कृते, यशस ् अस ् इित जाते, ज (यय य जZशसोः िशः इित सू ेण Zयादेशे कृते, अनुब धलोपे च कृते, िश सव;नाम थानम ् इित सू ेण

(6)

सव;नाम थानसंhायां, यशस ् श द य नपुंसकिलMग(वात ् झल त(वाdच नपुंसक य झलचः इित सू ेण नुमागमः भवित। त ह; यशस ् श दमु [Zय नुमागमः 4व हतः।

यश श दे अ (यः अच ् शकारोBरवतu अकारः। अतः ततः पर नुमागमः भवित, त(समुदाय य अ तावयव] भवित। तथा च यश स ् इ इित जाते, सा तमहतः

संयोग य इित सू ेण सा तसंयोग य उपधायाः दkघ> च कृते, यशा स इित जाते, न]ापदा त य झिल इित सू ेण नकार य अनु वारे कृते यशांिस इित lपं िसmUयित।

3.2.2 Kतीयमुदाहरणम ्

एवमेव hान इित नपुंसकिलMगात ् ाितप दकात ् थमा4वभ4Xबहुवचने ज (यये

कृते अनुब धलोपे च कृते, hान अस ् इित जाते, ज (यय य जZशसोः िशः इित सू ेण Zयादेशे कृते, अनुब धलोपे च कृते, िश सव;नाम थानम ् इित सू ेण सव;नाम थानसंhायां, hानश द य नपुंसकिलMग(वात ् अज त(वाdच नपुंसक य झलचः इित सू ेण नुमागमः भवित। त ह; hानश दमु [Zय नुमागमः 4व हतः।

hानश दे अ (यः अच ् नकारोBरवतu अकारः। अतः ततः पर नुमागमः भवित, त(समुदाय य अ तावयव] भवित। तथा च hानन ् इ इित जाते, “ना त य उपधायाः

दkघ;ः यात ् असंबुOौ सव;नाम थाने परे” इ(यथ;केन सव;नाम थाने चासंबुOौ इित सू ेण ना त य उपधायाः दkघ> च कृते, hानािन इित lपं िसmUयित।

3.3 समुदाय य अ तावयव(वबोधने योजनम ्

अ (यात ् अचः पर वत;मानः नुमागमः “त(समुदाय यैव अ तावयव] भवित” इ(यथ;ः च उXः वत;ते। ता\शकथन य च अ योजनम त। अथा;त ् अ (यात ् अचः

पर वत;मानः नुमागमः नाभXः सन ् अथा;त ् न क या4प अवयवो भू(वा ितfित, ना4प परसमुदाय य (यय य अवयवो भू(वा वा ितfित इित “त(समुदाय यैव

(7)

अ तावयव] भवित” इित कथनेन ल^यते। तथा च अ (यात ् अचः पर वत;मान य नुमागम य अभX(वे वा परसमुदाय य आ%वयव(वे वा hानािन इ(यादौ दkघV न यात ्। यतः नुमागम य अभX(वे वा परा द(वे वा, अMग य ना त(वाभावत ्

“ना त य उपधायाः दkघ;ः यात ् असंबुOौ सव;नाम थाने परे” इ(यथ;केन सव;नाम थाने

चासंबुOौ इित सू ेण दkघा; सT(या hानािन, पू ण इ(या दlपा ण न िसmUयेयुः।

एतदथD नुमागम य त(समुदाय य अ तावयव(वेन अMगीकारः आवZयकः।

3.4 अवयवावयवKारा समुदायावयवाMगीकारे दोषः

पुनः अ vः समुदेित, वत;मान य नुमागम य त(समुदाय यैव अ तावयव(वं

कमथ;मुXम ्, अ तम य अwवण; यैव अवयव(वं कमथD नोXम ्, अ तम य अwवण; यैव अवयव(वे बोिधतेऽ4प वत;मान य नुमागम य त(समुदाया (यावयव(वम ् अsतमेव भवित, अवयवावयवः समुदावयवः इित यायेन। अवयवावयवः

समुदावयवः इित यायः दkधीवेवीटाम ् इित इडागम य गुणिनषेधकेन सू ेण hाxयते।

भ4वता इ(य ता (ययावशेषतकारावयव य इडागम य पुग तलघूपध य च इित सू ेण गुणे ाyे, त य गुणवारणाथD दkधीवेवीटाम ् इित सू े इozहणम ् उपाBम ्।

ता (ययावशेषतकारावयव य इडागम य, त(समुदायावयव(वासंभवेन, त य इडागम य उपधा(व यैव असंभवात ्, पुग तलघूपध य च इित सू ेण गुणेऽ ाyे

इडागम य गुणिनषेधाथD दkधीवेवीटाम ् इित सू े इozहणोपादनं gयथD सत ्

अवयवावयवः समुदावयवः इित यायं hापयित। य%4प इozहणे अनुवत;माने पुनः

आध;धातुक येoलादेः इित सू े पुनः इozहणं इटः 4वकारा तराभावं hापयित इ(युT(वा

दkधीवेवीटाम ् इ(य इozहणं (या"यातं, तथा4प लोके अMगुलेः ह तावयवKारा

शरkरवयव(वं यथा Tलृyं तथा अ ा4प अवयवावयव य समुदावयव(वं सुलभमेव। एवं

सित अवयवावयवः समुदावयवः इित यायेन अ तम य अwवण; यैव अवयव(वे

(8)

बोिधतेऽ4प वत;मान य नुमागम य त(समुदाया (यावयव(वम ् अsतमेव भवित, अतः

कमथD समुदायावयव(वमुXम ्, इित चेत ् उdयते। अ तम य अwवण; यैव अवयव(वे

बोिधतेऽ4प वत;मान य नुमागम य अवयवावयवः समुदावयवः इित यायमादाय hानािन इ(यादौ दkघ; य सुलभ(वेऽ4प, समासे दोषः सwयते। प च अर यः माणं

येषां कुलानां तािन कुलािन प चार ीिन इ(य त4OताथVBरपदसमाहारे च इित सू ेण त4Oताथ> 4वषये समासः। अ माणाथ;क (यय य मा चः लक् भवित। प च अर यः

माणं येषां कुलानां तािन कुलािन प चार ीिन कुलािन इित Kगुसमासे

पूव;पद कृित वरः न यात ्। अ प चार श द य वृBौ नपुंसक(वे िसOे, त ा4प बहुवचने नुमागमोBरं पद य 4वभwया वा"यानपsे अवयवावयवः समुदायावयवः इित यायाWयणे उBरपद या4प ना त(वापjया, इग त(वापगमात ्, Kगुसमासे इग तोBरपदे

परे सं"यावािच पूव;पदं कृ(या यात ् इ(यथ;केन इग तकाल... इित सू ेण पूव;पद कृित वरो न यात ्। नुमागम य त(समुदायं ित अ तावयव(वकथने तु

प चार श द य ना त(वे िसOेऽ4प, उBरपद य इग त(वाsयात ् पूव;पद कृित वरः

िसmUयित एव। अतः एतत ् फलमु [Zयैव अ तम य अwवण; यैव अवयव(वमनुT(वा

वत;मान य नुमागम य त(समुदाय य अ (यावयव(वमेव उXम ्।

4.0 थानेऽ तरतमः

4.1 थानेऽ तरतम सू ाथ;ः

थानेऽ तरतमः इित सू म ्। थाने, अ तरतमः इित पद4वभागः अ । अितशयेन अ तरः स\शः अ तरतमः। थानं नाम सMगः। सMगो नाम एक य वण; य थाने

वणा; तर स4Xः इ(यथ;ः। थाने सित अथा;त ् सMगे सित अ तरतमः आदेशः कत;gयः

इित सू ाथ;ः िसmUयित।

(9)

4.2 थानेऽ तरतमः सू ारNभ योजनम ्

एक य वण; य थािननः थाने यदा अनेक आदेशाः वत; ते, युगपत ् त य थािननः थाने अनेकेषां वणा;नाम ् आदेशन य असंभवात ् पया;यापjया अिनयमे ाyे, तदा थािननः थाने एक य आदेश य िनयमनाय सू िमदमार धम ्। एक य वण; य थािननः थाने यदा अनेक आदेशाः वत; ते, तदा त य थािननः थाने, तेन थािनना स\शतमः आदेशः कत;gयः इित बोUयते अनेन सू ेण। तेन यः आदेशः

थािनना स\शो ना त सः त य थाने न वत;ते। उदाहरणेन अयं 4वषयः ितपा%ते

अ । इको यणिच इित सू म ्। इकः थाने यणादेशः 4वधीयते अwवण> परे अनेन सू ेण। सुधी उपा यः इ(य मन ् ल|ये ईकारः इ~वण;ः। त य थाने यणादेशः

4वधीयते। एक य इकः ईकार य थािननः अनेके आदेशाः यp (याहारघटकाः यवरल एते वणा;ः वत; ते। ईकारेण थािनना स\शतमः आदेशः त य थाने कत;gयः।

ईकारेण थािनना स\शतमः आदेशः यकार एव। ईकारः तालgयः, यकारोऽ4प तालgयः।

वकारः द तोi#यः, रेफः मूध; यः, लकारः द (यः। एव च ईकारेण स\शतमः आदेशः

यकारः इित कारणात ् सुधी उपा यः इ(य ईकार य थाने यकारः वत;ते, न तु अ ये

वणा;ः, सुUयुपा यः इित lपं िसmUयित। सा\Zयाभावात ् यकारेतरवणा;ः िनवृBाः त । एवमेव उऋलृ इ(येतेषां वणा;नां थाने च स\शतमाः आदेशाः वरल इ(येते एव

वत; ते।

4.3 य ानेक4वधमा तयD त थानत आ तयD बलीयः इित पHरभाषा4ववरणम ्

य एक य थािननः थाने सा\Zयेना4प बहवः आदेशाः वत; ते, त ा4प युगपत ् त य थािननः थाने अनेकेषां वणा;नाम ् आदेशन य असंभवात ् पया;यापjया

अिनयमे ाyे, तदा थािननः थाने एक य आदेश य िनयमनाय पHरभाषेयमार धा

वत;ते Ð य ानेक4वधमा तयD त थानतः आ तयD बलीयः इित। ज जये इ(य मात ्

(10)

धातोः पर एरच ् इित सू ेण अd (यये कृते ज अ इित जाते साव;धातुकाध;धातुकयोः

इित सू ेण गुणः 4वधीयते। गुणः इित संhा अकारैकारौकाराणां 4व%ते। ज अ इ(यव थायाम ् इकार य थाने स\शतमः आदेशः कत;gयः इ(युX(वात ्, सा\Zयात ् अकारोऽ4प ाyः, एकारोऽ4प ाyः। इकारेण अकार य मा ासाNयं वत;ते। इकारेण एकार य थानसाNयं वत;ते। इकारेण साNयम ् अकार या4प अ त एकार या4प अ त इ(यतः अ कः आदेशः इकार य थाने कत;gयः इित संशये जाते, पHरभाषेयमार धा।

त याः अथ; तु य नाना साNयं पुर कृ(य एक य थािननः थाने बहवः आदेशाः

ाxनुव त, तदा य य आदेश य थािनना सह थानसाNयम ् अ त सः आदेशः त य थािननः थाने कत;gय इित। कृते तु इकारेण थानसाNयम ् एकार यैव वत;ते, न तु

अकार य इ(यतः ज अ इ(य इकार य थाने एकारादेशे जे अ इित जाते, अयादेशे

च कृते जयः इित lपं िसmUयित।

पूवVXपHरभाषारNभात ् वयं hातुं शTनुमः बहु4वधसाNयािन वत; ते इित। कािन च तािन साNयािन इित vः मनिस उदेित। त य समाधानमुdयते। मु"यतः साNयं

चतु4व;धम ्। थानाथ; माणगुणlपम ्। थानसाNय य उदाहरणम ् इको यणिच इित।

तदिधकृ(य पूव;मेव उXम ्।

4.4 नाना4वधा तय;4ववरणम ् 4.4.1 अथ;साNयोदाहरणम ्

अथ;साNय य उदाहरणं तु तृwवत ् `ो6ुः इित सू म ्। `ो6ु इित उकारा तोऽयं

श दः तृज तवत ् भवित सव;नाम थाने परे इित तदथ;ः। तृज ताः श दा तु बहवः

स त, भोXृ, ग तृ, मातृ, दातृ, `ो6ृ इ(येवमादयः। एव च `ो6ु इित उकारा त य श द य थाने कः तृज तः आदेश(वे भवित संशये जाते `ो6ुश दः शृगालवाचकः,

`ो6ुश दः तृज तोऽ4प शृगालवाचकः। `ुZधातोः उभय तुSय(वात ् अथ;साNयं `ो6ु इित

(11)

उकारा तेन श देन सह `ो6ुश द यैव अ त, न तु इतरैः तृज तैः श दैः इित ते

िनवृBाः भव त। `ो6ुश द य थाने `ो6ुश द एव आदेश(वेन वत;ते

अथ;साNयमादाय।

4.4.2 माणसाNयोदाहरणम ्

माणं नाम मा ा, वणVdचारणकालपHरमाणम ्। मा ासाNय य मकारा उदाहरणं

भवित अदसोऽसेदा;दु दो मः इित सू मेव। अद श दावयव य दकार य माकरादेशः

दकारात ् पर य उकारादेश] 4वधीयते अनेन सू ेण। उ इ(युdयमाने अणु द(सू बलेन त य अp (याहार 4व6(वात ् अ6ादशानाम ् उकाराणाम उप थितः भवित। य%4प अ4वधीयमान एव अण ् वसवणा;न ् गृ€ाित उकार तु 4वधीयमान(वात ् न अ6ाश उकारान ् न गृ€ाित इित वXgयं, तथा4प भाgयमानोऽ4प उकारः सवणा;न ् गृ€ाित इित पHरभाषाया तेन 4वधीयमाने उकारेण वसवणा;नाम ् अ6ादशानाम ् उकाराणां zहणं

भव(येव। एव च अद श दात ् औ (यये (यदा%(वे परlपे वृOौ च कृतायाम ् अदौ इित जाते अ दकार य मकारादेशे, औकार य थाने उकारादेशः कत;gयः इ(युXे

अ6ादशानाम4प उकाराणाम4प उप थतौ कः त य थाने कत;gयः इित संशये जाते, औकारः Kमा4 कः दkघ;ः तेन सह मा ासाNयं दkघ; य ऊकार यैव अ त इित कारणात ् औकार य थाने ऊकारादेश अमू इित इ6ं lपं िसmUयित।

4.4.3 गुणसाNयोदाहरणम ्

गुणो नाम बाƒ य ः। तदुदाहरणं तावत ् झयो होऽ यतर याम ् इित सू मेव।

झयः पर य ह य पूव;सवण;ः 4वधीयते अनेन सू ेण। वाग ् हHरः इ(य मन ् ल|ये अ य सू य वृ4Bः। हकारः झयः पर अ त। त य थाने हकारसवण;ः आदेशः कत;gयः।

हकारसवणा; तु कखगघङ इ(येते वणा;ः भव त। एतेषु कः हकार य थाने कत;gयः

(12)

इित संशये जाते बाƒ य साNयमादाय आदेशः अ `यते। हकार तु

संवारनादघोषमहा ाण य वान ्, एते संवारनादघोषमहा ाणाः एव घकार या4प बाƒ य ाः इ(यतः हकार य थाने घकारो भवित। अ ये कखगङ एते वणा;ः

िनवत; ते। कगङ एतेषाम ् अSप ाण य वjवात ् ते न वत; ते। खकारः य%4प महा ाण य वान ् तथा4प 4ववार…ासाघोष य वjवात ् सोऽ4प िनवत;ते। एव च हकार य घकारादेशे कृते वा~घHरः इित इ6ं lपं िसmUयित।

4.4.4 िसOेतरसाNयोदाहरणम ्

इमािन च(वाHर साNयािन अितHरdया4प साNयािन वत; ते। Kयोः वण;योः

साNयरा ह(यम4प साNयम ् इ(यिभ ायेण अना तय;मेव तयोरा तय;म ् इ(युXं वत;ते

थानेऽ तरतम इित सू े भाiये। अत एव ऋकार य थाने गुणे कत;gये अएओ एतेषु

कः कत;gयः इित संशये जाते, इकारोकारयोः एकारौकारयोः पर परं थानसाNयेन था यादेशभावसंब ध य संभवात ्, ऋकार य स\शादेशाभावात ्, अकार य स\श थािन(वाभावात ्, न6ा…द~धरथ यायेन ऋकार य अकारादेशः `यते। एवमेव पादश द य थाने एव प[ नोमास ्... इ(या दसू ेण पदादेशः, त पादपmश दयोः

वणा;नुपूवulपसाNय य सjवात ्। अत एव चरणा दिभ नानुपूवuकानां श दानां थाने

पदादेशो न।

References