• No results found

XIV पा$यांशनाम : श&' व(पिनणयः पा$यांशसं#य

N/A
N/A
Protected

Academic year: 2023

Share "XIV पा$यांशनाम : श&' व(पिनणयः पा$यांशसं#य"

Copied!
11
0
0

Loading.... (view fulltext now)

Full text

(1)

1

E-Text

प य नाम : लघुम जूषा (ता पया ता तथा धा वथिनपाताथ- करणे)

प सं#या : XIV

पा$यांशनाम : श&' व(पिनणयः

पा$यांशसं#या : 01 पा$यांश य मु#याः अंशाः :

1) श&'-ह य शा/दबोधकारण वम ्।

2) श&' व(पे नैयाियकमतम ् ।

3) नैयाियकमते वा6यवाचक8यवहारोपपादनम ्।

4) नैयाियकमतदूषणम ्।

5) बोधजनक वं श&'9रित प:ा तरासंभवः।

&वषयसूची

1.0 : उपो?ातः

2.0 : उAेBयम ्

3.0 : श&'-ह य शा/दबोधकारण वम ् 4.0 : श&' व(पे नैयाियकमतम ्

5.0 : नैयाियकमते वा6यवाचक8यवहारोपपादनम ् 6.0 : नैयाियकमतदूषणम ्

6.1 : शा/दबोधात ् पूवG श&'-ह यासंभवः

6.2 : Hाने6छयोमJये &विनगमना&वरहः

6.3 : जनक वघLटते6छायाः सNब ध वासंभवः

7.0 : बोधजनक वं श&'9रित प:ा तरासंभवः

8.0 : सारांशः

(2)

2

1.0 उपो?ातः

सवQRव&प दशनेषु शा/दबोधं ित श&'-हः कारणिमित वीLSयते। Lक तु

का नाम श&'9रित अHा वा त य श&'-ह य शा/दबोधं ित कारण वं कथं

वीकतुG शTयते। अतः थमं श&' व(पं तावत ् िनणQत8यम ्। Lक तु

श&' व(प&वषये &व ितप नाः दाशिनकाः। ईVरे6छैव श&'9रित केचन, श/द य अथबोधजनक वं श&'9रित केचन। क तLह िनRकषः इित संशय तु छा ान ् बाधते एव। वैयाकरणिसZा तलघुम जूषा- थे श&' करणे नागेश तावत ् श&' व(प&वषये अ येषां मतािन अनू[ त दोषान ् उ\ा8य वमतं दिशतवान ्।

ास]^गकस^ग या अप_ंशानां श&'र] त वा न वे याLद &वचारा तरा]ण च तुतवान ्। वैयाकरणिसZा तलघुम जूषा- थ थं श&' करणमाकल`य केषुिच पाठेषु &वभbय छा ेcयः बोJयते। एवं &वभ'ेषु पाठेषु थमे पाठे] मन ् श&' व(प&वषये स'ाः &वचाराः पा$य ते।

2.0 उAेBयम ्

“श&' व(पिनणयः” इित शीषक या य थम य पाठ य उAेBयं तु

शीषकनाNनैव Hातुं शTयते यत ् श&' व(पबोधनमेवा य पाठ य मु#यमुAेBयिमित। Lक तु पाठे] मन ् न केवलं श&' व(पबोधनमा ं मु#यdशः, अ&प तु श&' व(पिनणयपाठना तगततया तLeषये स'ानां मता तराणां

िन(पणं, &विशRय यायमत य, यायमते वा6यवाचकभाव8यवहारोपपादनम ्, तAूषणम ्, सNब धल:ण ितपादनम ्, इ6छाया वा बोधजनक व य वा श&' वे, त य सNब ध वं स^ग6छते न वे याLदकम&प पाठ या य मु#याः अंशाः

भव] त।

(3)

3

3.0 श&'-ह य शा/दबोधकारण वम ्

घटमानयेित वाTयं fुतवतः पुgष य थमं घटपदHानं जायते। तदनु

घटपदात ् कNबु-ीवाLदमदुप] थितजायते। पhात ् सNपूणाeाTयात ् शा/दबोध इित शा/दबोधो प&iSमः। त यLद सं कृतानिभHः कhन घटमानयेित वाTयं शृणोित चेत ् तLह त य नानेन Sमेण शा/दबोधो जायते। त Lकं कारणिमित चेत ्, त य पुgष य घट इित पदं कNबु-ीवाLदमित श'िमित श&'Hानाभावः। त मात ् शा/दबोधं ित श&'Hानं सहका9र इित अवBयमcयुपेयम ्। तथा चो'म ्

पदHानं तु करणं, eारं त पदाथघीः।

शा/दबोधः फलं त , श&'धीः सहका9रणी।। इित।

शा/दबोधः फलम ् अथात ् कायम ्। त] मन ् कायQ पदHानं करणम ्। करण य 8यापारावBयंभा&व वात ् पदाथधीः अथात ् पदाथlप] थितः 8यापारः। एवं च पदHानं

पदाथlप] थित(प8यापापeारा शा/दबोधा#यं फलं जनयित। एवं फले जननीये त श&'धीः अथात ् श&'Hानं सहका9रकारणिमित का9रकाशयः। एवं शा/दबोधो पiौ

सहका9रकारणभूतः श&'-हः। त का नाम श&'9रित त व(पिनणयं &वना

श&'-ह य शा/दबोधकारण वम&प उपपादियतुं नैव शTयिमित श&' व(प&वचारः

अवBयं कत8यः।

4.0 श&' व(पे नैयाियकमतम ्

नैयाियका तु ईVरे6छामेव श&'9रित म य ते। तथा Lह अ मात ् पदात ् अयमथl बोZ8य इित ईVरे6छैव श&'9रित नैयाियकाः। ताnशीिम6छां जानतः

पुgष यैव श&'-हो वतते इित 8यवहारः। त यैव च घटाLदपदfवणे शा/दबोधः।

एवं च यः पुgषः घटपदात ् कNबु-ीवाLदमान ् बोZ8य इित ईVरे6छां जानाित त यैव घटमानायेित वाTयात ् शा/दबोधो जायते। इदं पदममुमथG बोधयतु इित रo या&प ईVरे6छाया आकारो वणियतुं शTयते। थमम ् उ'ः इ6छाकारः

(4)

4

अथ&वशेRयकः। Leतीयमु'ः आकार तावत ् पद&वशेRयक इ येतावानेव भेदः। एवं

च उभय&वधयोः इ6छयोः अ यतरािम6छां यो जानाित सः श&'-हवान ्। त यैव पुgष य शा/दबोधhेित नैयाियकिसZा तः।

अथQन सह असNबZh श/दः अथl&प] थितं जनियतुं न श'ः। तथा सित पटश/दो&प घटाथlप] थितं कुतो न जनयेLदित आ:ेप यात ्। त मात ् पदपदाथयोमJये कhन सNब धः कqपनीयो भवित। तथा सित कNबु-ीवाLदमता

अथQन सह सNबZः श/दः घट एवेित त यैव घटाथlप] थितजनक वं, नतु

पटश/द य इित 8यव था उपप[ते। तथा च पदपदाथयोमJये &व[मान सNब धः

कः इित rे स एव ईVरे6छा(पः श&'श/दवा6यः स^केतः इित नैयाियकिसZा तः।

5.0 नैयाियकमते वा6यवाचक8यवहारोपपादनम ्

यLद ईVरे6छा श&'9रित नैयाियकमत वीकारे एकः rः अवBयं बाधते

यत ् पदं वाचकं, अथl वा6य इित वा6यवाचकभाव8यवहारः कथमुपपादनीय इित।

यतो Lह लोके तावत ् श&'मत ् पदं श'ं वाचकिमित, श&'&वषयः अथः शTयो

वा6य इित 8यवहारो दरonBयते। यLद ईVरे6छा श&'hेत ् तLह श&'मान ् तावत ् ईVर एव भवित, न तु पदं ना&प अथः। तथा सित श'ः ईVर इित ईVर एव

“वाचक” इित 8यवहार य &वषय यात ्। न तु श/दः। यLद एiAोषप9रहाराय ईVरे6छायां &वषयः वाचक इ यु6येत तदा अ मात ् पदात ् अयमथl बोZ8य इती6छायाम ्, इदं पदममुमथG बोधयतु इती6छायां वा पदं &वषय इित त य वाचक वोपपपादनं तु भवित। Lक तु , अ मात ् पदाs अयमथl बोZ8य इती6छायां &वशेRयतया अथl&प भासते। एवं पदाLद य प चNया जनक वं वा

ज य वं वा बोJयते इित ज यजनकभावो&प भासते। तथा च पदवत ् अथQ, प चमीितपाLदते जनक वे&प &वषय व य अ&वशेषात ् तयोर&प

(5)

5

वाचक व8यवहाराप&i9रित महदिनtमाप[ते। एवं च कथमीVरे6छायाः

श&' विमित rः उदेित।

अ ो6यते। अथQ पदे ज यजनकभावे च &वषय व या&वशेषे&प पदमेव वाचकं, अथ एव वा6यः इित 8यव था उपपपादियतुं शTयते। तदुपपादनाय, तदवगमनाय च थमम ् अ मात ् पदाs अयमथl बोZ8य इित वाTया6छा/दबोधो

Hात8यः। तथा Lह अ मात ् पदाLद य प चNया जनक वमथः।

पदिनuजनक विमित पदाLद य मात ् बोधः। त य च जनक व य विन(&पतज यतासNब धेन बोZ8य इ य बुधधा वथQ बोधे अथात ् Hाने

अ वयः। त य च बोध य विन(&पत वसNब धेन त8य ययाथvकदेशे

&वषयतायाम वयः। एवं च एi पद-िनuजनकतािन(&पतज यताfयबोध&वषयो

अथ इित वाTया6छा/दबोधः।

इदानीं प9रहार इ थमु6यते। इ6छायां &वषयीभूतो यो बोधः, त] नuज यतािन(&पतजनकतावwवेन ईVरे6छायां &वषयो यत ् तदेव वाचकिमित अिभधीयते। एवमेव ईVरे6छायां &वषयीभूतो यो बोधः, त &वषय वेन यः

इ6छायां &वषयः स वा6य इ यिभधीयते। पूवl'शा/दबोधः प9रशीqयते चेत ् त पदिनuजनकतािन(&पत ज यताfायो बोध इित व]णत वात ् जनकतावwवेन ईVरे6छायां &वषयः पदमेवेित त यैव वाचकिमित 8यवहारः। बोZ8य इित पद य बोधिन(&पत&वषयताfयो अथ इित व]णत वात ् बोध&वषय वेन ईVरे6छायां

&वषय तु अथ एवेित त यैव वा6यमित 8यवहार इित वा6यवाचकभाव8यवहारोपप&iः इित न8यनैयाियकमतम ्।

6.0 नैयाियकमतदूषणम ्

एवं यायमते वा6यवाचक8यवहारोपपादनेन ईVरे6छायाः

श&' व वीकारसंभवे&प वैयाकरणाः ईVरे6छा श&'9रित नैव वीकुव] त। तदेव

(6)

6

कुतः इित संशयः छा ेषु अवBयं जागित। अ प:े नागेशः लघुिसZा तम जूषायां

श&' करणे ी]ण दूषणािन अिभधाय ईVरे6छा श&'9रित नैयाियकसNमतं प:ं

दूषयित। तथा Lह।

(1) शा/दबोधात ् पूवG श&'-ह यासंभवः।

(2) Hाने6छयो&विनगमना&वरहः।

(3) जनक व य त?Lटते6छायाh सNब ध वासंभवः।

एतािन ी]ण दूषणािन नागेशेन श&' करणे दिशतािन। एतेषां दूषणानां

स^गात ् ईVरे6छा श&'9रित नैयाियकसNमतः प:ो अयु' इित नागेशाशयः।

इतः परं ित दूषणं &व तरेण &वचारयामः।

6.1. शा/दबोधात ् पूवG श&'-ह यासंभवः

ईVरे6छा श&'वा न वे य शाxHाः &व ितप ना भव तु नाम। Lक तु

श&'-हः शा/दबोधं ित कारणिम य न का&प &व ितप&iः। कारणं नाम कायिनयतपूववृ&i। कायात ् अ8यवLहत ाT:णे अवBयंभावी इ यथः। तथा च श&'-हः शा/दबोधं ित कारणं नाम शा/दबोधात ् ाT:णे श&'-हो

अवBयंभावीित पयविसतम ्। त6च ईVरे6छायाः श&' वे नैव स^ग6छते। तथा Lह घटमानयेित योजकवृZेन यु'े सित योbयवृZः घटमानयित। तAृRyवा

8यु] प सुः बालः घटमानयेित वाTय यैव घटानयनबोधक विमित गृzाित।

तदन तरं घटं नयेित यजोकवृZेन यु'े सित योbयवृZः घटं नयित। तAृRyवा

बालः नयेित पदा तर य आवापमथात ् :ेपं, आनयेित पद य उeापमथात ्

िनRकासनं च वी{य घटपद य कNबु-ीवाLदमदथबोधक वं, आनयेित पद य आनयनबोधक वं, नयेित पद य नयनLSयाबोधक वं च गृzाित।

एवं च 8यु] प सोः बाल य श/दानां बोधजनक वHानं तावत ् शा/दबोधोiरं

जायते इित शा/दबोधात ् ाTकाले इदं पदममुमथG बोधयतु इित

(7)

7

बोधजनक वघLटते6छाHानं कथं संभवेत ्। शा/दबोधात ् ाT:णे यLद एताnशे6छायाः Hानं न यात ् तLह कथं ताnBयाः शा/दबोधकारण वं घटेत।

त मात ् ईVरे6छा नैव श&'9रित नागेशािभ ायः।

6.2. Hाने6छयो&विनगमना&वरहः

अ&प च अ मात ् पदादयमथl बोZ8य इित ईVरे6छावत ् अ मात ् पदादयमथl बोZ8य इित ईVरoय-Hानम&प िन यमेकं सव&वषयकं च। तथा च LकमीVरे6छायाः श&' वं कqपनीयमुत ईVरoयHान य वा श&' वं

कqपनीयिमित &विनगमना&वरहाद&प ईVरे6छा श&'9रित प:ो नैव

िस|Jयित।अ&प च ईVरे6छा श&'9रित प:े श&'मान ् ईVरो भवित, नतु पदं, तथा च पद य कथं वाचक विमित rे सित नैयाियकाः इ थमूचुः। इ6छायां

बोधजनकतावwवेन &वषयभूत यैव वाचक विमित 8यव थेित। एत6च 1.5.

सं#याके &ब दौ पtं &व तृतं च िन(&पतम] त। छा ाः इतो&प पt ितपwयथG तL} दुमवलोकयेयुः।

यLद इ6छायां बोधजनकतावwवेन &वषयभूत यैव पद य बोधजनक वं तLह द~ड य जनक वं नाम न घटो पादक वम&प तु द~डात ् घटो भव] वित इ6छायां

घटजनकतावwवेन &वषयभूत वमेव यात ्। अथात ् व तुतः घटानु पादके&प द~डे

इ6छायां जनकतावwवेन &वषय वादेव घटजनक इित 8यवहारः याs।

अ&प च श/दो Lह श' इित 8यवहारः। श'ो Lह श/द एव शा/दकरणिमित च 8यवहारः। श/द तावत ् अथासंबZः सन ् अथबोधको न भवतीित श/दाथयोमJये

कhन सNब धोवBयं वा6यः। स च सNब धः कः इित rे नैयाियकाः

ईVरे6छा(पश&'रेव सNब ध इित कथय] त। Lक तु तदयु'म ्।

जनक वघLटते6छायाः श/दाथयोमJये सNब ध वं भ&वतुं नाहित। यतो Lह अ य जनक वात ् जनक वघLटताs अित9र' यैव माण&वषययोमJये सNब ध वं

(8)

8

ntम] त। तथा Lह य:ं ित करणं इ] €यं तावत ् संयोगाLदसNब धेन घटाLदसNबZं सत ् चा:ुषबोधजनकं भवित। न तु चा:ुषबोधजनक वमेव इ] €यघटयोमJये सNब धः। कृते तु नैयाियकैः बोधजनक वघLटते6छाया एव श/दाथयोमJये सNब ध वं कथय] त। त मादपीदं मतमयु'िमित नागेशाशयः।

एवं दूषणेषु स व&प बोधजनक वघLटते6छायाः सNब ध वं वीLSयेत तLह वL•धूमयोमJये 8याि‚(प-सNब ध या&प उ6छेदाप&iः। तथाLह हेतुसाJययोः

धूमवƒ योः मJये कः सNब ध इित rे साहचयिनयम(प-8याि‚रेव सNब ध इित नैयाियकाः कथय] त। बोधजनक वघLटते6छायाः सNब ध वे धूमाeL•Hानं

जायतािम-ती6छायाः संभवात ्, त याh इ6छायाः धूमHानज यHान&वषयो

वL•भवतु इ यथQ पयवसानात ् वL•बोधजनकतावwवं च तLद6छायां &वषय इित वL•बोधजनकतावwवेन इ6छा&वषय वमेव धूम य वL•ना सह सNब ध इित कqपियतुं शTय वात ् 8याि‚9रित अितर'सNब धकqपनमेव 8यथG यात ्।

त माद&प हेतुना बोधजनक वघLटते6छायाः श/दाथयोमJये सNब ध वासंभवः।

6.3. जनक वघLटते6छायाः सNब ध वासंभवः

पूवG ितपाLदतरo या श/दः &वषयासNबZ सन ् न अथlप] थितं जनयित।

तथा सित श/दाथयोमJये कः सNब धः इित rे ईVरे6छा(पश&'रेव सNब ध इित नैयाियकाः कथय तीित च पूवG िन(&पतम] त। बोधजनक वघLटते6छायाः

सNब ध वे व तुतः घटानु पादके द~डे&प घटजनक इित 8यवहार याs, हेतुसाJययोमJये 8याि‚(पसNब ध य उ6छेद याLदित अनुपपiयः 1.6.2 तमे

&ब दौ सNयग ् &ववृताः। त सवG इ6छायाः सNब ध वं घटते इ यभुपे य स'ानां

दोषाणामनुवादः। व तुतः इ6छायाः सNब ध वमेव नैव घटते चेत ् तLह त याः

सNब ध वे को दोष इित r य अवकाश एव ना] त। कुत त याः

सNब ध वायोग इित चेत ् सNब धसामा य-ल:णानाSा त वात ्।

(9)

9

तथा Lह सNब धो नाम सNब] धcयां िभ नः Leuः &विशtबु&Z-

िनयामकhेित सNब धसामा य य ल:णम ्। यथा घटभूतलयोमJये &व[मानः

संयोगः घटापे:या भूतलापे:या च िभ नः अथात ् सNब] धcयां िभ नः, घटभूतलयोः उभय ा&प ितuतीित Leuh। एवं तयोमJये संयोग य सwवादेव घट&विशtं भूतलिमित &विशtबु&Zgदेित। त मात ् संयोगो &विशtबु&Zिनयामकh।

त मात ् संयोगः कhन सNब धः इित 8यवहारः साधु स^ग6छते। Lक तु कृते

तqल:णम ् ईVरे6छायां नैव सम वेित। त मात ् त याः सNब ध वाभावः।

तथा Lह अ माs पदादयमथl बोZ8य इित ईVरे6छायाः पदपदाथयोमJये

सNब ध वे ईVरे6छा Lह ईVरे ितuित न तु पदे ना&प अथQ इित त याः

Leu वायोगात ् न सNब ध वम ्। यLद तु इ6छायां &वषयभूतबोध&वषय वं अथQन सह इ6छायाh सNब धः। तथा च व&वषयबोध&वषय वसNब धेन इ6छा अथQ

ितuित। एवमेव इ6छायां &वषयभूतं बोधं ित जनकं पदिमित व&वषयबोधिनuज यतािन(&पतजनकतावwवसNब धेन इ6छा पदे&प ितuतीित ईVरे6छायाh Leu वमुपपादियतुं शTयं, तावता&प &विशtबु&Zिनयामक वायोगात ् न त याः सNब ध वम ्।

यLद व&वषयबोधिनuज यतािन(&पतजनकतावwवसNब ध य, व&वषय- बोध&वषय व(पपरNपरा-सNब ध य च &विशtबु&Zिनयामक वं यात ् तदा

संयोगेन घट&विशtं भूतलिमित बु&Zवत ् व&वषये याLद परNपरासNब धेन इ6छा&विशtं पदिमित वा, व&वषये याLद परNपरासNब धेन इ6छा&विशtोथ इित वा बु&Z यात ्। Lक तु लोके तथानुभवो ना] त। त मात ्

&विशtबु&Zिनयामक वायोगात ् सNब धल:णाSा तं न भवतीVरे6छा। त मात ् वा

त याः श&' वासंभवः इित नागेशाशयः।

(10)

10

7.0 बोधजनक वंश&'9रित प:ा तर यासंभवः

ईVरे6छायाः श&' वासंभवे बोधजनक वमेव श&'9रित वैयाकरणैकदेिशनां

वैयाकरणभूषणसार-क ादoनां मतम ्। घटपद य कNबु-ीवाLदमदथबोधक वं वतते

इित त य पद य त] मन ् श&'9रित 8यवहारः। सैव श&'ः अथात ् बोधजनक वमेव पदपदाथयोमJये &व[मान सNब धh। अ यथा पटपदाद&प घटबोधाप&iः। त मात ् बोधजनक वसNब धेन घटेन सNबZ एव श/दः

घटोप] थितं जनयित ना यथेित वैयाकरणैLकदेिशनामिभ ायः।

तद&प नागेशेन ना^गीLSयते। यतो Lह ईVरे6छा श&'9रित प:े याव तो

दोषाः संभव] त ताव तः अ] मन ् प:े&प संभव तीित त याशयः। तथा Lह बोधजनक वमेव श&'hेत ् त या&प Leu वायोगात ् सNब ध वमेव नैव स^ग6छते। बोधजनक वं Lह बोधजनके पदे एव यात ् नतु अथQ। त मात ् त य अथिनu वाभावात ् उभयवृ&i वं नागतिमित त य सNब ध वायोगः। यLद तु

बोधजनक वं िन(पकतासंब धेन अथQ&प ितuतीित त य Leu वं उपपा[ते तद&प अयु'ं यात ्। यतो Lह िन(पकतासNब ध य वृwयिनयामक वेन, वृwयिनयामकसNब धेन बोधजनक वमथQ अ तीित 8यवहार यैवायु' वात ्।

त मात ् बोधजनक वं श&'9रित वैयाकरणैकदेिशनां मतम&प अयु'मेव।

त मात ् पदपदाथयोमJये &व[मानः कhन &वल:णः वा6यवाचकभाव इित श/देन अिभधीयमानः अित9र'ः सNब ध एव श&'9रित नागेशिसZा तः।

8.0 सारांशः।

िसंहावलोकन यायेन पाठे] मन ् पाLठतानामंशानां पुरनेकवारं सं]:„य कथनं

LSयते। श/दः अथl&प] थजननeारा शा/दबोधकारणः। श/दh अथQन असNबZ सन ् नैव उप] थितं जनयित। त मात ् श/दाथयोमJये कhन सNब धः

कqपनीयः। स च सNब ध एव श&'9रित वीLSयते। सा च श&'ः Lकं व(पा

(11)

11

इित rे अ मात ् पदात ् अयमथl बोZ8य इतीVरे6छा श&'9रित नैयाियकाः।

बोधजनक वमेव श/द य श&'9रित वैयाकरणैकदेिशनh। तदुभयम&प अयु'िमित नागेशाशयः। प:eय या&प दूषण- त वात ्।

तथाLह बोधजनक वघLटते6छायाः, बोधजनक व य च शा/दबोधात ् पूवG Hानासंभवेन ताnश य श&' वे श&'-ह य शा/दबोधात ् पूवG ] थ यसंभवेन पूववृ&i वघLटतकारण वायोगः। अ&प च ईVरे6छायाः श&' वे पदं वाचकिमित 8यवहारमुपपादियतुम ् इ6छायां बोधजनकतावwवेन &वषयभूतं “वाचकिम”ित 8यवहारभािगित व'8यम ्। तथा सित द~डात ् घटो जायतािमती6छायां

जनकतावwवेन &वषयभूत य द~ड य व तुतः घटानु पादक या&प घटजनक इित 8यवहारः यात ्। एवं यLद बोधजनक व य वा त?Lटते6छायाh वा सNब ध वे

इ6छायाः ईVरमा िनu वेन, बोधजनक व य च पदमा िनu वेन तयोः

एक8य&'मा िनu वमायातम ्। नतु Leu विमित सNब ध वायोगः। त मात ् पदपदाथयोमJये वा6यवाचकभाव इित नामा कhन &वल:णः सNब ध एव श&'9रित व'8यिमित नागेशिसZा तः।

References