• No results found

XII पा'यांशनाम : सं दानकारकम ् पा'यांशसं&य

N/A
N/A
Protected

Academic year: 2023

Share "XII पा'यांशनाम : सं दानकारकम ् पा'यांशसं&य"

Copied!
11
0
0

Loading.... (view fulltext now)

Full text

(1)

E-Text

प य नाम : वैयाकरणिस ा तलघुम जूषा (सुबथवादे थमा-चतुथ#) प सं&या : XII

पा'यांशनाम : सं दानकारकम ् पा'यांशसं&या : 22

पा'यांश य मु&याः अंशाः :

1) कमणा यमिभ ैित स स0 दानम ्।

2) कमणेित 2कम ्?

3) यं स 5हणं 2कमथम ्?

4) अिभ ैित। उपसग:यसाथ;यम ्।

5) चतुथ#=ुतेः बलव>वम ्। जैिमनीयसंवादः।

6) त ाAवथकमसंब धेAया2दमता तरिनरासः।

Cवषयसूची

1.0 : उपोGातः

2.0 : कमणा यमिभ ैित 3.0 : कमणेित 2कम ्?

4.0 : यं स 5हणं 2कमथम ्?

5.0 : अिभ ैित। उपसग:यसाथ;यम ् 6.0 : चतुथ#=ुतेः बलव>वम ्

7.0 : यIु मतिनरासः

8.0 : पाठसारांशः

(2)

1.0 उपोGातः

1) कारकचतुLयाः स0 दानAवशCMमानथः। दान य कमणा यमिभ ैित स स0 दानसंNः यात ्।

2) बालाय कथां कथयतीAयादौ कथं स0 दानसंNेित Cवचारः। दान येित 2Pयामा योपलQणम ्।

3) कमणेAय याभावे कमणः गोः स0 दानसंNापCIः।

4) साधकतमिमAय तमR5हणेन कारक करणे कषयोगो नेAयेव NाSयते। न तु

अ तरTगब2हरTगभाव य अभावः।

5) कमणा अिभ ैित स0 दानिमAयुMौ अिभ यत एव स0 दानसंNा यात ्।

6) अिभ ैतीAय उपसग:यसाथ;यम ्। एवं सित वतमानकािलक 2Pयाया एव 5हणं यात ्।

7) यिमित िन2दV य शेCषAवWपमुXेYयAवम ्। कमणेित िन2दV य शेषAवम ्।

8) त ाAवथकमसंब धज यफलभािगAवेन इ\छाCवषयAवं स0 दानAविमित ाचीनमतिनरासः।

2.0 कमणा यमिभ ैित

चतुथ# स0 दाने इित सू ेण स0 दाने चतुथ#CवभCMः Cवधीयते। स0 दानसंNा

च कमणा यमिभ ैित स स0 दानिमित सू ेण Cवधीयते। शCMः कारकिमित

िस ा तः। शCMशCMमतोरभेदात ् कारकचतुLयाः स0 दानAवशCMमानथः।

स0 दानिमित महAयाः संNायाः करण यैतत ् योजनम वथसंNा यथा CवNायेत।

स0यक् कष^ण द_यते य मै तत ् स0 दानिमित। त`लात ् दान येAयथa लbयते।

दाधाAवथ येAयथः। दान य कमणा यमिभ ैित, स स0 दानसंNः या2दAयथः।

(3)

संब धुिमित अdया2eयते। अत एव कमणेित तृतीया उपपgते। दाधाAवथिनWCपतं

यAकम, तेन संब धुं यमिभ ैित, त य स0 दानसंNेAयुMौ Cव ाय गां ददातीAयादौ

इVिस ावCप बालाय कथां कथयित, िशhयाय फi;ककां jयाचVे इAयादौ न यात ्।

अतः दान येित 2Pयामा योपलQणम ्। एव च स0 दानAवशCMk तI ाAवथकम-

िनlफलिनWपकAवेने\छाCवषयः यः, तi नlा। तI ाAवथसंबi ध यAकम गवा2द, तi नlं यAफलं वAवा2द, तi नWपकAवेन इ\छाCवषयः = गोिनl व>विनWपको

भवiAवित दातुnर\छाCवषयः यः oाpणा2दः, तi नlा स0 दानAवशCMnरित त य स0 दानसंNेित भावः। दान च व व>विनवृCIपूवकं पर वAवोAपादनम ्। अत एव रजक य वqं ददातीAयादौ न स0 दानसंNा वृCIः। त 2ह अधीनीकरणWपेऽथ^

ददाितभाMः। एत\च वृCIकृ मतम ्। भाhयमते तु ना वथतायामा5हः।

खitडकोपाdयायः त मै चपेटां ददातीित भाhय योगात ्। रजक य वqं ददातीित शेषAवCववQायां षlीित बोdयिमित मनोरमायां पVम ्।

3.0 कमणेित 2कम ्?

अ ाQेपः 2Pयते सू े कमणेित मा तु। यमिभ ैित स स0 दानिमAयेवा तु। न च तदभावे यमिभ ैित त य कमणोऽCप स0 दानसंNा या2दित वा\यम ्।

उपाdयायाय गां ददातीAय गोः उपाdयाय याCप अिभ ेयमाणAवम ्। यतः गौः

दान2Pयया करणभूतया अिभ ेयते, गवा तूपाdयायः। त परAवात ् गोः कमसंNेित पाnरशेhयात ् उपाdयाय यैव स0 दानसंNा भCवhयतीित Vुराशय इित कैयटे पVम ्।

समाधीयते। अ सू े कमणेAय याभावे दाधाAवथफला=यAवेन इ\छाCवषयAवात ् गवादेः कमणः उXेYयतया त य संNा:यसंभवे, 2Pयया अिभ ेयमाणेन गवा2दना

अिभ ेयमाण य उपाdयाय य 2Pयासंब धः ब2हरTगः, गो Aव तरTग इित कमण

(4)

एव स0 दानसंNा यात ्। पुनः शTका भवित दान येित 2Pयामा योपलQणAवेन 2Pययाऽिभ ेते सव सं दानAवसंभवेनानवकाशा कमसंNा सं दानसंNां बाधते।

वचनसामLयात ् स0 दानसंNा ब2हरTग याCप भCवhयतीित चेत ् त2ह 5ामं ग\छित, 5ामाय ग\छतीितवत ् गवे ददाित, गां ददातीित पयायः यात ्।

न च साधकतमं करणिमित सू थतमR5हणेन कषवत ् अ तरTग यायोऽCप ना=ीयते। तथा च परAवात ् गोः कमAवमेव या2दित वा\यम ्। तमR5हणेन कारक करणे कषयोगो नेAयेव NाSयते। न तु अ तरTगब2हरTगभाव याभावः। य2द उMर_Aया पयायाTगीकारे 5ामं ग\छित, 5ामाय ग\छतीित योग:य याCप संNा:यपयायAवेनैव िस ेः, गAयथकमiण 2wवतीयाचतुLयx चेVायामनdविन इित सू ं jयथy यात ्। अतः तAसू ार0भसामLयात ् अ ा तरTग यायो ना=ीयते इित चेदु\यते।

2Pया5हणं कतjयिमAयनेन स0 दानAवात ् चतुथ#, कमAवात ् 2wवतीया च भCवhयतीित गAयथकमणीित सू ं Aया&यातमेव। एव च कृते कमणः

स0 दानAववारणाय कमणेित वMjयम ्। कम िनिमIAवेना=ीयते। अतो न दोष इित भावः।

पV च भाhये Ð कम5हणं 2कमथम ्? यमिभ ैित स स0 दानिमतीयAयु\यमाने कमण एव स0 दानसंNा स{येत। कम5हणे पुनः

2Pयमाणे न दोषो भवित। कम िनिमIAवेना=ीयते इित। त द_पे कैयटः Ð उपाdयायाय गां ददातीAय गोः उपाdयाय याCप अिभ ेयमाणAवम ्। यतः गौः

दान2Pयया करणभूतयाऽिभ ेयते, गवा तु उपाdयायः। त परAवात ् गोः कमसंNेित पाnरशेhयात ् उपाdयाय यैव स0 दानसंNा भCवhयतीित |ः इित jया&यातवान ्।

(5)

4.0 यं स 5हणं 2कमथम ्?

अथ यं स 5हणं 2कमथम ्? कमणा अिभ ैित स0 दानिमित इयAयु\यमाने

अिभ यत एव स0 दानसंNा स{येत। यं स 5हणे पुनः 2Pयमाणे न दोषो भवित।

यं स 5हणात ् अिभ यतः स0 संNा िनभ{यते इित भाhयम ्। िनभ{यते = आकृhयते। िनरा2Pयते इAयथः। अयं भावः। सू े यंस5हणं मा तु। कमणा अिभ ैित स0 दानिमAयेवा तु। न च तयोरभावे संiNCवशेषो न लbयत इित वा\यम ्।

अdयाहारेणाCप सवनाम:याथः लbयत इित |ः। समाधीयते। ितTपद=ुAया

उप थाCपतपदाथसंब धेनैव आकांQाशा तेः अdयाहारे मानाभावात ्। तथा च कमणा

अिभ ैतीAयुMे आ&याताथः कतुः उपi थतAवात ् 2Pयाकमणा यः अिभ ैित = यः

कता कमणा अिभसंब धुिम\छित, त य कतुः स0 दानसंNा यात ्। न च कतृसंNा

िनरवकाशा स0 दानसंNां बाधते इित वा\यम ्। कतृसंNाया तु शेते इAया2दः

अकमकः धातुरवकाशः। तथा च कतुः स0 दानसंNायाम ् उपाdयायाय िशhयेण गौद~यते इित योगो य , त िशhयाय उपाdयाय य गौः द_यते इित योगापCIः।

उपाdयाय येित कारकशेषAवात ् षlी। अ शTका जायते - िशhय य कतृAवाभावे

कथं गोः कमसंNा? कतुर_iSसततमं कम^ित कतृjयापार यो{यफला=यAवेन इ\छाCवषय यैव कमAवा2दित चेदु\यते। कमसंNायां कतृ5हण य वत ोपलQणAवात ् िशhय य कतृसंNा यु{यते एव। कमसंNायां कतृ5हण य साथात ् ह_यते देवदIः इAय ापादान य साथ य कतृसंNाCवरहेऽCप Aयागे

वात •यसंभवात ् त येiSसतः देवदIः कमसंNक इित कमiण लकारः उपपgते।

एव च अिभ यतः स0 दानसंNािनवृ>यथy यं स 5हणिमित बोdयम ्।

(6)

5.0 अिभ ैित Ð उपसग:यसाथ;यम ्

अिभ ैतीAय अिभ, इAयुपसग:यं Cवहाय कमणा यमेित स स0 दानिमAयु\यते त2ह कमणा यमेित ग\छित ाSनोित स0बdनातीAयथ इित वतमानकािलक2Pयाया एव 5हणलाभात ् उपाdयायाय गां ददातीAय ैव यात ्। न तु

अदात ्, दा यतीAयादौ। अिभ 5हणे पुनः 2Pयमाणे न दोषो भवित। अिभरािभमु&ये

वतते। शRदः आ2दकमiण। 2Pयाया आgQण आ2दकम। तi मi नAयथः।

उपसग:योपादानसामLयात ् कालानवi\छ ना 2Pया आ=ीयते। एतीित वतमानकालो

न CववiQतः। तथा च कमणा करणभूतेन कता 2Pयार0भे यमु2Xशित, स स0 दानिमAयथa लbयते। स चोXेशः संिन2हते असंिन2हते सव ा तीित Cव ाय गां

ददाित, गामदात ्, गां दा यतीAया2द योगोपपCIः।

6.0 चतुथ#=ुतेः बलव>वम ्

स0 दानAवशCMk तI ाAवथकमिनlफलिनWपकAवेन इ\छाCवषयः यः, तi नlा। तI ाAवथसंबi ध यAकम गवा2द, तi नlं यAफलं व>वा2द, तi नWपकAवेन इ\छाCवषयः = गोिनl व>विनWपको भवiAवित दातुnर\छाCवषयः यः

oाpणा2दः, तi नlा स0 दानAवशCMः। अ लQणे कमिनlेAय य फलमु\यते।

कमिनlेAयनेन कमणः चतुथ#िनिमIAव दशनात ् कम=ुAयपेQया चतुथ#=ुतेः बलव>वं

बोdयते इित।

कमणा संब धुं यमिभ ैित = इ\छित, तत ् कारकं स0 दानसंNं या2दित सू े यिमित िन2दV य शेCषAवWपमुXेYयAवं, कमणेित िन2दV य शेषAवम ्।

तदुXेYयके\छाCवषयAवं शेषAवम ्। उXेYयAवं च 2Pयाकमसंबi धतया इ\छाCवषयAवम ्।

त कमणः चतुथ#िनिमIAव दशनात ् कम=ुAयपेQया चतुथ#=ुतेः बलव>वं बोdयते।

(7)

अ ाथ^ जैिमनीयानां संवादं दशयित। P€ते सोमे मै ाव•णाय दtडं य\छतीAयादौ

दtडदानं न ितपCIः, 2क तु 2wवतीयापेQया बलीय या चतुथ#=ुAया

मै ाव•णसं कारकिमित मीमांसकाः इित। अयं भावः।

सू े कमणा यमिभ ैतीAयु;Aया यिमित िन2दV य शेCषAवं, कमणेित

िन2दV य शेषAवं च तीयते। यथा वnरतिञतः इित सू े क िभ ाये 2Pयाफले

इAयु;Aया कतुः शेCषAवं, 2Pयाफल य शेषAवं च तीयते। य य शेCषAवं त यैव स0 दानAविमित 5ाममजां नयतीAयादौ अजायाः 5ामं AयशेषAवात ् तi नWCपतशेCषAव य 5ामे असAवात ् न त य स0 दानAवम ्।

परोXेश वृIपु•षjयापारगोचरAवWपं पाराLयy शेषAवम ्। पूवमीमांसायां जैिमनेः सू म ्Ð शेषः पराथAवात ् (3-1-2) इित। उM च पाथसारिथिम=ैः Ð

त मात ् पाराLयमेवैकं यु{यते शेषलQणम ्।

परोXेश वृCIk पाराLयमिभधीयते।। इित।

एताƒश य शेषAव य अजायामभावात ् न 5ाम य शेCषAवम ्। अ 5ामः

अजासंब ो भवiAवित ने\छा नेतुः, 2कं त2ह? अजा 5ामसंब ा भवiAवित। यदा तु

5ामः अजासंयुMो भवiAवित उXेशेन अजानयनं तदा 5ाम य स0 दानAवं भवAयेव।

अजां 5ामाय नयतीित।

एवं च कमणः चतुथ#िनिमIAव दशनात ् कम=ुAयपेQया चतुथ#=ुतेः बलव>वं

बोdयते। अ जैिमनीयं माणAवेन दशयित। ासनव मै ाव•णाय दtड दानं

कृताथAवात ् इित मै ाव•णाय दtडदान य ितपCIकमAवबोधकं जैिमनेः

पूवपQसू म ्। ासनव2दित ƒVा तवचनम ्। धानकमiण यNादौ कृतोपयोग य व तुनः सं कारकं कम ितपCInरAयु\यते। उपयो„यमाण य सं कारः

(8)

अथकम^Aयु\यते। अi…नVोम करणे कृhणCवषाणया कtडूयते इित Cव2हतम ्।

ासनƒVा तk =ूयते नीतासु दiQणासु कृhणCवषाणां चाAवाले ा यतीित। यदा

यजमानेन दIाः दiQणाः ऋiAवi…भः नीताः, तदा यजमानः यNे गा कtडूयनाय वह ते धृतं कृhणमृग=ृTगं चाAवालनामके यNीयगत^ iQपे2दित तदथः। त ासनं

ितपCIकम उत अथकम^ित सi द‡ स योजनAवात ् अथकम^ित युMम ्।

ितपCIतायां तु अपूवाभावे िनरथकमेव या2दित पूवपQे, कृhणCवषाणया

कtडूयतीित =ुAया कtडूयनेन कृताथ य ितप>यपेQAवात ् ितपCIकमˆवेित युMम ्।

न चानथ;यम ्, ासन2Pया युMापूवाभावेऽCप चाAवाले एवेित िनयमापूवसंभवा2दित

िस ाi ततम ्। ासन य ितपCIकमता ितपादकं जैिमनेः िस ा तसू म ् Ð उAपIौ

येन संयुMं तदथy =ुितहेतुAवात ् त याथा तरगमनशेषAवात ् ितपCIः इित। एवं च ासनवत ् दtडदानमCप ितपCIकमˆव। दtडेन द_QयतीAयनेन द_iQत य दtडधारणं

Cवधाय पुनरा0नायते P€ते सोमे मै ाव•णाय दtडं य\छतीित। मै ाव•णाय दtड दानमथकम उत ितपCIकम^ित स देहे अdवयुणा द_Qािस ये दI य दtड य आसोमPयात ् यजमानकतृकधारणेन कृताथAवात ् उपयुM य त य दानं

ितपCIकमˆवेित पूवपQसू ाशयः। ततः िस ा तसू म ् अथकम वा कतृसंयोगात ्

‰…वत ् इित जैिमनेः िस ा तसू म ्। ासनवत ् दtड दानं न ितपCIकम भCवतुमहित। 2क तु 2wवतीया=ुAया बलीय या मै ाव•णायेित चतुथ#=ुAया अथकम।

अथकमAवे च शेCषAवं योजकम ्। चतुLया च मै ाव•ण य शेCषAवं बोdयते। 2क च दtडदान य ितपCIकमAवे मै ाव•णह ते Qेपमा ेण शाq य कृताथAवात ् दtड_

ैषान वाह इAयादौ अAय तम ाŠदtडCविधः यात ्। 2क तु दtड_ ैषान वाह इित

=वणात ् मै ाव•ण य ैषानुवादेऽवल0बनाय दtडोऽपेiQतः। एवं च

(9)

भCवhयदुपयोगस‹ावात ्, उपयुMसं कारWपात ् ितपCIकमणः दtडदान य उपयो„यमाणसं कारWपAवेन ाश Aया\चाथकमतैवोिचता। अथकमAवे च शेCषAवं

योजकम ्। त\च चतुथ#=ुAया मै ाव•ण य बोdयते। एवं च ासनं ितपCIरेव।

त:त ् मै ाव•णाय दtडदानं न ितपCIः। 2कं तु अथकम^ित। तथा च कमणः

चतुथ#िनिमIAवात ् कम=ुAयपेQया चतुथ#=ुतेः बलव>वं बोdयते। अ यथा

=ुितAवाCवशेषेण चतुLयाः बलवAवोCMरसंगतैव या2दित भावः।

7.0 यIु मतिनरासः

त ाAवथकमसंब धज यफलभािगAवेन इ\छाCवषयAवं सं दानAविमित वैयाकरणैकदेिशनः मतम ्। कमणा यमिभ ैतीित सू े कमणेित िनद^शात ् कमAव य 2PयािनWCपतAवात ् कारके इAयिधकारा\च तiAPयाकमणा करणभूतेन तiAPयाकमसंब धज यफलभािगAवेन यमिभ ैित, स स0 दानिमित सू ाथः। यथा

Cव ाय गां ददातीAय दान2Pयाकमणा गोŒjयेण यः वAवा&यः Cव य संब धः, त{ज यं यत ् फलं = गोलाभकृतपयःपाना2दसुखं, त‹ािगAवWपेण इ\छाCवषयAवं Cव े इित लQणसम वयः। कमसंब धज यफलभािगAवेन उXेYयः चतुLयथः। एवं च Cव ािभ नः यः गोसंब धज यसुखा=यAवेनोXेYयः, तi नWCपतगोवृCI वAवोAपCI- व वAविनवृ>युभयानुकूलः jयापार इित बोधः। Cपतृ वगaXेशेन oाpणस0 दानक- धनदाने तेन Cपतुः वगा2दWपफलभािगAवेऽCप न स0 दानAवम ्। त य फल य Cपतnर दानकमसंब धज यAवाभावात ्। त 2ह दान2Pयया दानकमणः धन य oाpण य च वAवWपः संब धः जायते, न तु Cपतॄणाम ्।

अजां 5ामं नयतीAय अजासंब धज यफलव>वेन 5ाम य ईiSसतAवाभावात ् न 5ाम य स0 दानAव सTगः। ताƒशफलवIया 5ाम य ईiSसतAवे तु अजां 5ामाय

(10)

नयतीित योगः इV एव। Cव ाय गां ददातीAय फलजनकAवWपमुXेYयAवं

िनWCपतAवं च चतुLयथः। कृAयथः चतुLयथ^ फले िनWCपतAवे च साQाAसंब धेन अ वेित। पर वAवापादक व वAविनवृ>यनुकूल2Pया दाधाAवथः। चतुLयथयोः

पर वAवेऽ वयः। 2wवतीयाथ य वृCIAव याCप धाAवथताव\छेदके पर वAवे व वAवे

चा वयः। एवं च Cव वृCIसुखजनकCव िनWCपतगोवृCI वAवजनक व वAव-

िनवृCIजनक2Pया चै िनlेित बोध इित केषाi च मतम ्।

त न युMम ्। सू ाQरैः वा\यवृ>या उMाथालाभात ्। तथा शाRदबोधाभावा\च।

स0 द_यते य मै तत ् स0 दानिमित स0 दानशRद यावयवाथy पnरAय{य श;Aय तरक•पने माणाभावात ्। 5ामं ग\छित चै ः इAय चै य गमन2Pयाकम- कारक5ामसंब धज यसुखभािगAवेन स0 दानAवापIेk। न चेVापCIः। 5ामं ग\छित चै ायेित योगापIेः। न च आकडारादेका संNेित अनुशासनात ् संNा:य युM- कायानुपपIेः Cव ितषेधे परं कायिमित सू ात ् ग\छतीAय क ा&याते कतृसंNायाः

आवYयकAवे पूवायाः स0 दानसंNायाः बाध इित वा\यम ्। तथाAवे चै ेण 5ामो

ग0यते इितवत ् चै ाय 5ामो ग0यते इित योगापIेः। कतृAवCववQायां

तृतीया योगवत ् स0 दानAवCववQायां चतुथ# योग य वारियतुमश;यAवात ्। एव च ाचीनोMं स0 दान वWपं न युMिमित फिलतम ्।

8.0 पाठसारांशः

1) कमणा यमिभ ैित स स0 दानम ्। स0यक् कष^ण द_यते य मै तत ् स0 दानम ्।

2) रजक य वqं ददातीAया2द योगसाधनम ्। वृCIकारमतCवचारः।

3) कमणेAय य साथ;य दशनम ्। तमR5हणेन 2कं NाSयते इित Cवचारः।

(11)

4) यं स 5हणं 2कमथम ्? अिभ यतः स0 दानसंNािनवृCIः फलम ्।

5) अिभ ैित इAय उपसग:यबलात ् काल य याCप 5हणम ्। Cव ाय गां ददाित, दा यित, अदात ्।

6) शेषAवं शेCषAविमित उपपादनम ्। चतुथ#=ुतेः बलव>वम ्।

7) ितपCIकम, अथकम।

8) त ाAवथ^ित ाचीनमतिनरासः।

References