• No results found

(1)E-Text प य नाम : महाभा यम ् (1,2,3 आ कािन) प सं य

N/A
N/A
Protected

Academic year: 2023

Share "(1)E-Text प य नाम : महाभा यम ् (1,2,3 आ कािन) प सं य"

Copied!
13
0
0

Loading.... (view fulltext now)

Full text

(1)

E-Text

प य नाम : महाभा यम ् (1,2,3 आ कािन) प सं या : II

पा यांशनाम : याहारेषु इतां %हणाभावः अणु द सू े अ,%हण-वचार/

पा यांशसं या : 32 पा यांश य मु याः अंशाः :

1) याहारे अनुब1धानां कथम4%हणेषु न।

2) आचारात ्।

3) अ धान वात ्।

4) लोप/ बलव9रः।

5) अणु द सू े अ,%हण योजनम ् Ð अ1तः थानां %हणम ्।

6) अ1तः थ%हण योजन-वचारः।

7) स?यँय1ता - AयBजनसंयोगः।

-वषयसूची

1.0 : उपोHातः

2.0 : याहारे अनुब1धानां कथम4%हणेषु न 3.0 : अनुब1धानां %हणाभावे थमः हेतुः आचारात ् 4.0 : अ धान वात ्

5.0 : लोप/ बलव9रः

6.0 : अ1तः थानाम,सूपदेशः (अ,%हण योजनम ्) 7.0 : पा यांशसं%हः

(2)

1.0 उपोHातः

अ पा यांशे अंशIयं -वचायJते। अनुब1धानाम4%हणेषु %हणं कुतो नेित थमः अंशः। अणु द सू े अचा िनवाJहे अ,%हणं कमथJिमित Iतीयः अंशः। अइउण ् ऋलृक् एओO ऐऔच ् इित सू चतुRये अ1 यवणाJः हलः अनुब1धाः। अS याहारे

तेषां %हणं कुतो नेित -वचारः कृतः। त तेषां %हणाभावे आचारात ् अ धान वात ् लोप/ बलव9र इित हेतु यं दिशJतम ्। आचारो नाम पाTणनेः सौ ः Aयवहारः।

उपदेशेऽजनुनािसक इत ् इ या दसू ेषु अनुनािसक इ यादौ न W ककारे अनुब1धे

परे अSकायX यणा दकं कृतम ्। तेन अS याहारे अनुब1धानां %हणं नेित Yायते।

अ धान वा दित Iतीयः हेतुः। तुZयजातीयान ् तुZयजातीयेषु उप दशित अचोऽ[ु

हलो हZषु। अतः अS याहारबोधकसू ेषु हलामुपदेशेऽ-प अ धान वात ् तेषां %हणं

न। लोप/ बलव9र इित तृतीयः हेतुः। अनुब1धानां हल1 यिमित इ संYायां त य लोप इित लोपात ् अनुब1धाः न \]य1ते इित न तेषां %हणम ्। अ स1दभ^

अनुब1धानामS वं कारा1तरेण वा_रतम ्।

अ1तः थानामणसूपदेशः इित Iतीयः अंशः। अ1तः थानाम ् अ,सु उपदेशः

कमथJ इित श`का। अ1तः थानाम-प %ाहकम ् अ,%हणम ् अणु द सू े कमथJम ्।

अ4%हणं पयाJaं कलेित Rुराशयः। सं य1ता इ यादौ अनु वार य परसवण^ I वे

च ाaे परसवणJ यािसb वात ् अनु वार य I वे पर य अनु वार य परसवण^न अनुनािसके यकारे सं यँ य1ता इित जाते अ1तः थानाम,सु उपदेशात ् सवणJ%ाहक वेन अनुनािसकयकार य य? वात ् पूवJ या-प अनु वार य परसवण^न अनुनािसके यकारे स??यँ1ता इित िसcयित। ततः तT1नराकृतम ्। तदन1तरं

परसवण^ कृते त य य%Jहणेन %हणात ् IवJचनं यथा या दित िसbाT1ततम ्।

(3)

2.0 याहारे अनुब1धानां कथम4%हणेषु न

माहेdरसू ाTण चतुदJश। त आeेषु चतुषुJ अचः उप दRाः. अ1येषु सू ेषु हलः।

चतुदJशसु सू ेषु अ1 यवणाJः हलः अनुब1धाः। याहारसfपादनमेषां योजनम ्।

आ दर1 येन सहेता। अ1 येन इता स हतः आ दः मcयगानां व य च संYा

यात ्। अनेन सू ेण कृताः संYाः याहारशgदेन Aयव hय1ते। हल1 यिमित सू ेण अi यवणाJनािम संYा उjा। कमथJः वणkपदेश इित l य वृ-9समवायाथJः

वणkपदेश इित समा हतम ्। वृ-9नाJम शाm वृ-9ः। समवायः वणाJनामानुपूAय^ण सT1नवेशः। याहारसfपादनIारा शाm वृnयथX oमेण वणाJः उप दRाः।

अनुब1धकरणाथJ/ वणkपदेशः। अनुब1धकरणBच याहार योजकम ्।

अS याहारसfपादकािन आeािन च वा_र अइउण ् ऋलृक्, एओO, ऐऔच ् इित सू ाTण। तेषु अ1 यवणाJः हलः अनुब1धाः। आ दर1 येनेित सू ेण अS याहारः

िसbः। तेन यथा अकारादयः गृW1ते तथा एकारककारङकारचकाराणाम-प तद1तगJत वेन अS याहारेण तेषाम-प %हणं कुतो नेित lः।

अच ्

अइउण ् ऋलृक् एओO ऐऔच ्

अनुब1धाः

याहारे अनुब1धानां कथम4%हणेषु नेित। याहारे वणJसमाfनाये अ4%हेषु = अS याहार%हकेषु अइउण ्, ऋलृक्, एओO, ऐऔच ् इित चतुषुJ सू ेषु अनुब1धानां

याहारे अनुब1धानां कथम4%हणेषु न

(4)

%हणं कुतो न? अS वेन %हणं कुतो न भवतीित तदथJः। वाितJकाथJः भा ये उSयते।

ये एते णकारादयः अ[ु = अ4बोधकसू ेषु अइउण ् इ या दषु याहाराथाJः = आ दर1 येन सहेतेित याहारसंपादनाय उपकारकाः अ4%हणेन = अ4बोधकशgदेन अचा %हणं कुतो नेित lकतुJराशयः।

2.1 %हणे दोषः

य द णकारादrनामS याहारेण %हणं या9 हJ तेषामS वं यात ्। तथा सित दिध + णकारrयित इ यादौ इकार य अSपर वेन (णकार या-प अS वात ्) दिध + उदकम ् इ यादा-वव इको यणचीित सू ेण यणादेशः स4येत। एवम1य ा-प। अतः

अनुब1धानाम4%हणेषु %हणं न। अ काचन श`का उदेित।

हZ याहारबोधकसू ाTण हयवरs इ यादrिन सT1त कल। त अनुब1धानां हलां

%हणं कुतो नेित lः। भा ये याहारे अनुब1धानां कथम4%हणेषु नेित वाितJके

अ4%हणम ् अ4झZसाधारणिमित ाचीनाः। अ4मा -वषयकिमित नAयाः।

2.2 Aया या-वशेषः

अइउण ् इ या दिभः चतुिभJः सू ैः न केवलमS याहारः, क1तु अ1येऽ-प याहाराः िन पाe1ते। त अनुब1धानां %हणं कुतो नेित श`का न कृता। केवलम ् अS याहारे एव कृता। त कारणं किमित -वचारयामः। उरण ् रपरः इित सू मT त। त अ, याहारः उपा9ः। त अनुब1ध य %हणे अ%हणे चफलं

नाT त। ऋकार थािनकः अण ् रपरः भवित। अ इ उ एते एव ऋकार थािनकाः।

णकार य ऋ थािनक वाभावेन फलं नाT त। wलोपे पूवJ य दrघkऽणः इित सू े अ,%हणमT त। त णकार य wलोपिनिम9 वाभावात ् त फलं नाT त केऽणः इित इित सू म ्। अनेन सू ेण h वः -वधीयते। h वपदyु या अच/ेित प_रभाषा

उपितzते। णकार य अS वाभावात ् त ा-प न दोषः। अणोऽ गृW यानुनािसकः

इ य अ गृW येित पयुJदासेन तद1या{वेव त य वृ-9ः। अणु द सवणJ य

(5)

चा यय इ य ा-प हलां %हणं न फलाभावात ्। अ|कु}वाO इ य अ| याहारेण हलः %हणे कु%हणवैय~याJप-9ः। कङयोः अटा संगृहrत वात ्, अ1येषां सवणJ वाSच।

अकः सवण^दrघ^ः इ य ा-प न। सवणाJिच परे एव त वृ9ेः। एवम1य ा-प हलां

%हणं ना तीित भा ये अच ् याहारे एव श`का कृता।

3.0 अनुब1धानां %हणाभावे थमः हेतुः आचारात ्

अनुब1धानाम ् अच ् याहारे %हणाभावे हेतु यमाह आचारात ्, अ धान वात ्, लोप/ बलव9र इित।त थमं समाधानम ् आचारा दित। अनुब1धाः

अS याहारज1यबोध-वषय वाभावव1तः आचारा दित अनुमान योगः।

आचायJणामुपचारात ्। पाTणिनकतृJकAयवहारा द यथJः।

तृ-षमृ-षकृषेः का]यप य, ङमो h वादिच, उपदेशेऽजनुनािसकः इ यादौ िyणी भुवः

इ या दषु णकारा दषु अनुब1धस\शेषु परतः यणा दकं न कृतवान ् पाTणिनः।

सT1धकायाJकरण€पात ् पाTणनेः Aयवहारात ् अनुब1धानामच ् याहारे %हणं नेित Yा}यते।

4.0 अ धान वात ्

अ4%हणेषु अनुब1धानां %हणाभावे Iतीयः हेतुः अ धान वा दित।

पराथJमनुब1धाः कृताः। आ दर1 येन सहेतेित अनुब1धैः अजा द याहाराः

िन पाe1ते। तेषां पराथJ वेन अ धान वम ्। कBच णादrनामनुब1धानाम[ु ाधा1येन उपेदशः ऩ oयते क1तु हZषु। तदेवोjम ् Ð न खZव-प एतेषाम[ु ाधा1येनोपदेशः

oयते। ƒव त हJ हZषु इित ततः lः कृतः कुत एतत ् इित। हZषु

ाधा1यमनुब1धानां ना[ु इ येतत ् कुत इित lकतुJराशयः।

नैतेषु आचायाJः अSकायाJTण कृतव1तः

(6)

एषा ह आचायJ य अनादेः शgदपु„ष य शैली वृ-9ः अचाम[ु, हलां हZषु उपदेश इ यथJः। यथा …ा†णै सह …ा†णा भो4य1ते, [- यै सह [- याः एविमहा-प तुZयजातीयान ् वणाJन ् तुZयजातीयेषु उपदेश इ यथJः।

5.0 लोप/ बलव9रः

अनुब1धाः याहारज1यबोध-वषय वाभावव1तः बलव9रलोपात ् इ यनुमानाकारः। पर वात ् िन य वात ् अ1तर`ग वाSच बलवित लोपे कृते

अजा द याहारिन प-9काले तेषामभावात ् तेषां %हणं ना तीित भावः।

अनुब1धाः

अ4%हणेषु न

आचारात ् अ धान वात ् बलव9रलोपात ् 5.1 कारा1तरेण वारणम ्

अनुब1धानामS वं कारा1तरेण वारयित। ऊकालोऽ4ˆ वदrघJ}लुतः इित सू े योग-वभागः क_र यते। ऊकालोऽच ् इ येकः योगः। उ ऊ उ इ येवं कालः अच ् भवतीित अ य योग याथJः। h वदrघJ}लुतः इित Iतीयः योगः। ऊकालोऽच ् h वदrघJ}लुतसंY/ भवतीित तदथJः। थमयोगेन एकमा- कः, Iमा- कः, - मा- क/ कालः अज ् भवती यथJलाभेन अनुब1धानामूकाल वाभावेन अS वाभावः

िसcयित।

एषा WाचायJ य शैली ल{यते यत ् तुZयजातीयान ् तुZयजातीयेषु उप दशित अचोऽ[ु, हलो हZषु

प[ः

साcयम ् हेतुः

(7)

5.1.1 एकदेिशनः श`का

य द ऊकालः अज ् भवती युSयते त हJ संयुjवणJ थले कुƒकुट इ यादौ

ककारIय य एकमा- क वेन ऊकाल वात ् अS वाप9ौ तT मन ् परे उकार य यण ् या दित एकदेशी श`कते।

5.1.2 श`कायाः समाधानम ्

िसbा1ती दोषं प_रहरित त मात ् पूवkj एव प_रहार इित। न च मा- कं

AयBजनम तीित एओO सू भा योj एवा प_रहार इ यथJः। अथवा आचारात ् अ धान वात ् लोप/ बलव9र इित पूवkjः प_रहार इित भावः। अपर आह इ या दना प_रहारा1तरमाह h वदrघJ}लुतः इ यतः ाक् यावत ् तावदेव ऊकालोऽच ् इित सू म तु। ऊकालोऽच ् इित अपेT[तः योगः। अT4निम9ककायाJTण त कालेषु

अ[ु कतुJमहाJTण यथा यु_रित अयं योगः। अतः अनुब1धेषु परेषु अ[ु

तT1निम9ककायाJTण न भव1तीित फिलतम ्।

6.0 अ1तः थानाम,सूपदेशः (अ,%हण योजनम ्)

यवरलाः अ1तः थाः। सुzु उपदेशः सूपदेशः। अणः सूपदेशः अ,सूपदेशः।

अ1तः थानाम ् अ,सु उपदेशः कमथJ न भा याथJः। क1तु अ1तः थानां बोधकम ् अ,शgदोSचारणं अणु द सवणJ य चा ययः इित सू े कमथJिमित lकतुJराशयः।

लण ् इित सू घटकणकारेण याहारः कमथJः। अणः थाने लाघवात ् अच ् कतुX शƒयते कल इित ता पयJम ्।

6.1 योजनम ्

अणु द सू े अ,%हण य योजनमाह सं य1ता, सं व सरः इ यादौ वा

पदा1त य। पदा1त य अनु वार य यिय परे अनुनािसको वा यात ्। अनेन सू ेण अनु वार य परसवण^न अनुनािसके यकारे, अ1य वकारे च कृते, सवणJ%ाहकसू ेण

(8)

सानुनािसकानां यवरलानां यवरलैः %ाहक वात ् तेषाम-प य वाJत ् अनुनािसकयकारादrनाम ् अनिच चेित सू ेण I वे स?यँ1ता, सAवँ सरः इ या दकं

िसcयतीित व तुT थितः। पर1तु अणु द सू े अ,%हण य योजनिन€पणे एवं

समा हतम ्। सं य1ता इित T थते वा पदा1त य (8-4-59) अनिच च (8-4-47)।

पूवJ ािसbिमित परसवणJ यािसb वात ् अनु वार यैव थमतः I वं कतJAयम ्। त य I वे अनु वारIये पर य अनु वार य परसवण^न अनुनािसके यकारे कृते सं यँ1ता

इित जाते अनुनािसक य यकार य %ाहकसू बलात ् य? वेन %हणात ् पूवJ या-प अनुनािसके यकारे स?यँ1ता ??यँ इ या दकं िसcयतीित अiतः थानाम-प सवणJ%ाहक वसंपादनाय अ,%हणं कृतिमित समा हतम ्।

6.2 योजनिनराकरणम ्

स?यँ1ता इ या दकं योजनमुjम ् अ,%हण य। तT1नराकरोित नैतदT त योजनिमित।

व_रतो वाऽनुदा9े पदादौ (8-2-6) इित सू े व{यते IवJचने कतJAये परसवणJ वं

िसbं वjAयिमित। तत/ परसवणJ य अिसb वाभावात ् सं य1ता इ यादौ पूवX परसवण^न अनुनािसके यकारे कृते सयँय1ता इित €पं िसcयित। अतः परसवणJ य

िसb वोƒ या अनुनािसकयकारघ टत€पिसŒcया इRिसbौ अ1तः थानां %हणाय अणु द सू े अ,%हण य आव]यकता नाT त। अ, थाने अ4%हणमेव भवतु इित योजनिनराकतुJः आशयः। अT मन ् प[े एकः अनुनािसकयकारः, अ1यः वतः

यकार इित बोcयम ्।

6.3 अनुनािसक य IवJचनं योजनम ्

इ थं योजने िनर ते पुनः योजनवादr उjल{ये एव योजनं साधयित।

व{य येतत ् IवJचने परसवणJ वं िसbं वjAयम ्

(9)

एकदेिशना कमुjम ्? IवJचने कतJAये परसवणJ य िसb ववचनेन त यािसb वाभावात ् सं य1ता इ यव थायां परसवण^न अनुनािसके यकारे स?यँ1ता

इित भवतीित। योजनवादr कथयित परसवण^ कृते स?यँ1ता इ यव थायाम ् अणु द सू े अ,%हणेन अ1तः थानाम-प तHटक वेन सवणJ%ाहक वात ् अनुनािसक य यकार य िनरनुनािसक यकार इव य व^न %हणात ् अनिच चेित त य I वं भवतीित स??यँ1ता इित €पं िसcयतीित। एवBच अनुनािसकयकार य य व^न IवJचनिस-bरेव अ1तः थानाम,सूपदेश य फलिमित योजनवा दनः आशयः।

6.4 एकदेिश योजनवा दनोः -वचारः

एकदेशी वदित स?यँ1ता इित €पं भवतु।त अनुनािसकयकार य IवJचनं मा

भू दित। अतः अ1तः थानाम,सूपदेश य योजनं ना तीित त याशयः। िसbा1ती

उ9रयित य द अनुनािसकयकार य I वं यात ् त हJ - यकारकं €पम ्, स??यँ1ता

इित। नो चेत ् स?यँ1ता इित Iयकारकिमित €पे भेदोऽ तीित कथं योजनं

िनराकतुX शƒयते इित।एकदेशी €पभेदं िनर यित। भवतु IवJचनम ्। परसवण^न जात य अनुनािसकयकार य -वकZपेन I वे हलो यमां यिम लोपः इित यमः

यकार य लोपे, I व य वैकTZपक वेन तदभावप[े च Iयकारमेव €पिमित

€पभेदो ना तीित सािधते, िसbा1ती योजनवादr समादधाित हलो यमां यिम लोपः

इित लोपः वैकTZपकः। य द सः िन यः या9 हJ €पभेदो ना तीित वjुं शƒयते।

क1तु लोप या य वैकTZपक वेन IवJचने - यकारकः, तदभावे Iयकारक इित अनुनािसक य यरः I वसंपादनम ् अ1तः थानाम,सूपदेश य फलिमित।

परसवण^ त हJ कृते त य य%Jहणेन %हणात ् IवJचनं यथा यात ्

(10)

6.5 पुनः एकदेिश योजनवा द-वचारः

पुनः एकदेशी €पाभेदसाधनाय आह यथाऽभेदः तथाऽ तु इित। IवJचन वृ9ौ

- यकारकिमित तदभावे Iयकारकिमित €पभेद इित भवता उSयते। हलो यमां

यमीित लोप य वैकTZपक वात ्। पर1तु IवJचन वृ9ौ अ वृ9ौ यथा €पे भेदः नाT त तथैवा तु। अथाJत ् हलो यमां यमीित लोपः िन यो भवतु। तदानीं I वे लोपे,

I वाभावप[े च Iयकारकमेवेित €पे भेदो ना तीित एकदेिशनः आशयः।

6.5.1 -वभाषानुवतJते Ð मcय थः

एवमेकदेिशना उjे क/न तट थः आह शरोऽिच (8-4-49) अिच परे शरः न Iे तः। इित IवJचनिनषेधः झरो झ_र सवण^ इित सू े -वभाषानुवृ-9ं Yापयित।

तथा ह Ð शरोऽचीित सू ेण शरः I वं िन-षcयते। य द झरो झ_र सवण^ इित लोपः

िन यः या9 हJ शरः I वेऽ-प झरो झरrित लोपेन इRिसŒcया शरोऽचीित IवJचन ितषेधवचनमनथJकं यात ्। त• AयथX सत ् झरो झरrित लोप य वैकTZपक वं Yापयित। शरोऽिच (8-4-49) हलो यमां(8-4-64) झरो झ_र(8-4-65) मcये -वeमान वेन हलो यमां यमीित लोप या-प वैकTZपक वं िसcयित।

6.5.2 एकदेिशनः Yापकख,डनम ्

एकदेशी योजन या याता Yापकं ख,डयित नैतदT त Yापकिमित। झरो

झ_र सवण^ इित लोपः य द िन यः या9 हJ शरोऽचीित ितषेधवचनमनथJकं

या दित यदुjं त1न युjम ्। झरो झ_र सवण^ इित सू ेण शरः लोप य

िन य वेऽ-प शरोऽचीित ितषेधः अव]यं वjAयः। कथिमित चेदुSयते। अचो रहा•यां

Iे इित I व-वधायकं सू म ्। तSच I वं हलो यमां यमीित लोप य, झरो झरrित लोप य चापवादः वjAयः। अचो रहा•यां Iे इित सू ेण अचः परा•यां रेफहकारा•यां

(11)

पर य यरः I वं -वकZपेन -वधीयते। यमः वा, झरो वा यपJदवाSयाः। य द सू Iय-व हत य लोप य िन य वं या9 हJ अचो रहा•यािमित

IवJचन-वधानमनथJकं यात ्।

शरोऽिच अचो रहा•यां Iे

झरो झ_र -वकZपः हलो यमां

6.5.3 तयोः योगयोः उदाहरणम ्

कं त हJ तयोः योगयोः उदाहरणम ्? झरो झ_र सवण^ इित योग य वैकTZपक विसŒcया मcय थ य हलो यमां यमीित लोप या-प वैकTZपक वं

िसbम ्। तयोः झरो झ_र, हलो यमां यमीित योगयोः कमुदाहरणिमित पृSछित।

अकृते IवJचने - AयBजनसंयोग य उदाहरणािन ददाित। 9िमित। पूवाJत ् दाधातोः

j यये दा + त इित T थते अच उपसगाJ9ः (7-4-47) अज1तात ् उपसगाJत ् पर य ‘दा’ इ य य घोरचः तः यात ् तादौ कित परे। अनेन सू ेण ददातेः

आकार य तकारे • त ् त इित जाते ख_र चेित च व^न दकार य तकारे

- AयBजनसंयोगः। आदेशतकार य झरो झ_र सवण^ इित लोपः। एवम ् अव9म ्।

आ द यः। आ द यः देवता अ ये यथ^ द य द येित ,य यये य येित लोपे

- AयBजनसंयोगः। हलो यमां यमीित पूवJयकार य लोपः। 9म ्, अव9म ्, आ द यः

इ यादौ अकृते IवJचने AयBजन या मकः संयोगः अT त। अथाJत ् बहूनां AयBजनानां

समवायः अT त। एवBच IवJचनं -वनैव - AयBजनसंयोग योपल•यमान वेन झरो

झरrित, हलो यमां यमीित योगयोः साथJƒयमT त।

क9ाJ, ह9ाJ इ यादौ अचो रहा•यां Iे इित यरः I वे िसbा1ते

IवJचनसाम~याJत ् लोपो न भवित। अ1यथा िन ये लोपे त Iधानं AयथX यात ्। त

(12)

यथा I वेऽ-प लोपा ािaः तथा कषJित वषJती य ा-प कृते I वे लोपा ाaौ

षकारIयमिनRं yूयेत। तIारणाय िन येऽ-प लोपे शरोऽचीित IवJचन ितषेधः अव]यं

वjAयः। अतः शरोऽचीित अव]यं वjAयिमित न तत ् Yापकम ्।

तत ् शरोऽची य य अव]यं वjAय वेन त य वैय~याJभावेन Yापक वानुपपnया एतत ् वा%हणानुवतJनम ् अ य1तं सT1द‘धं वतJते। अतः वा%हणानुवृ-9ः शरोऽिच इ यनेन

िनण^तुं न शƒयते। अतः उjरr या Yापक य -वघटनात ् तदनुवृ-9ः सT1द‘धैव।

व तुत तु ल,सू े भा ये -वभाषा स लोपः इ युƒ वेन Yायते यत ् अनुवतJते

-वभाषेित। त मात ् स?यँय1ता इ यादौ - AयBजनyवणाय अणु द सू े अ1तः थानां

%हणाय णकारेण याहारः न चकारेणेित फिलतम ्। सं य1ता इ यादौ परसवण^न अनु वार य अनुनािसकयकारे सयँ य1ता इित जाते अणु द सू े अ,%हणेन अ1तः थानाम-प सवणJ%ाहक वेन अनुनािसकयकार य य वाJत ् अनिच चेित I वे

लोपाभावप[े स??यँ1ता इित €पम ्।

7.0 पा यांशसं%हः

1) वृ-9समवायाथJः वणkपदेशः, अनुब1धकरणाथJ/।

2) याहारे अनुब1धानां कथम4%हणेषु न। आचारात ् अ धान वात ्, लोप/

बलव9रः।

3) अनुब1धानां कथम4%हणेषु नेित वाितJके अ4%हणम ् अ4झZसाधारणिमित

ाचीनाः। अ4मा -वषयकिमित नAयाः।

4) उपदेशेऽजनुनािसक इत ् इ यादौ पाTणिनः यणा दकं न कृतवान ्।

तदेतत ् अ य1तं सT1द‘धं वतJते – आचायाJणां -वभाषा

अनुवतJते न वा

(13)

5) एषा WाचायJ य शैली ल{यते यत ् तुZयजातीयान ् तुZयजातीयेषु उप दशित अचोऽ[ु, हलो हZषु।

6) अनुब1धाः याहारज1यबोध-वषय वाभावव1तः बलव9रलोपात ्।

7) अनुब1धानामS वं कारा1तरेण वारयित। ऊकालोऽच ् इ येकः योगः।

h वदrघJ}लुत इित Iतीयः। थमयोगेन एकमा- कः, Iमा- कः, - मा- क/ कालः अज ् भवती यथ^न अनुब1धानामूकाल वाभावेन अS वाभावः।

8) अणु द सवणJ येित सू े अच ् इ येव भवतु अ,%हणं कमथJिमित lः।

सँ?य1ता इ या द योजन-वचारः।

9) परसवण^ त हJ कृते त य य%Jहणेन %हणात ् IवJचनं यथा यात ्।

10) तदेतत ् अ य1तं सT1द‘धं वतJते Ð आचायाJणां -वभाषा अनुवतJते वा न वा।

References