• No results found

VII पा यांशनाम : म गलप वचारः फोटप!रचय&#34

N/A
N/A
Protected

Academic year: 2023

Share "VII पा यांशनाम : म गलप वचारः फोटप!रचय&#34"

Copied!
12
0
0

Loading.... (view fulltext now)

Full text

(1)

E-Text प य नाम : परमलघुम जूषा

प सं या : VII

पा यांशनाम : म गलप वचारः फोटप!रचय"

पा यांशसं या : 1 पा यांशत%वािन :

1) अनुब*धचतु,यम ्, /*थप!रचयः।

2) फोटसामा*यप!रचयः।

वषयसूची

1.0 : 6 तावना

2.0 : म गलप वचारः

2.1 : म गलाचरणे 6माणम ्

2.2 : परमलघुम जूषा त9ैिश;<य च 2.3 : अनुब*धचतु,यम ्

3.0 : फोटप!रचयः

3.1 : फोट य अ,ौ भेदाः

3.2 : वाAय फोट य 6ाधा*यम ् 3.3 : वणB फोट यावCयकता

4.0 : वषयस /हः

(2)

1.0 6 तावना

सं कृतHयाकरणपरIपरायां Hयाकरणमनी षिभः /*थ6णयनं J9 वधं कृतं

वतBते। 6JKया/*थLपमेकम ् आिथBक/*थLपमपर च। 6JKया/*थेषु शNदानां

िन;प O वषये वचारः 6वतBते। 6JKयाकौमुदP, िसQा*तकौमुदP, लघुिसQा*तकौमुदP इSयादयो /*थाः 6JKया वषये 6िसQाः। आिथBक/*थेषु तु दाशBिनक वषयाणां

6ितपादनं JKयते। यथा श T वचारः, धाSवथB वचारः, सुबथB वचारः, फोट वचारः

इSयादयः, ये च *यायमीमांसाJददशBना*तर/*थे;व प बहुधा समालोUय*ते, तेषां

वषये मतमता*तराVण समीWय वीयशाXीयिसQा*तः 6ितपा ते एषु /*थेषु।

एते च /*था नHय*यायशैZयां 6णीताः सV*त। *यायशाXे HयुSप Oवादः, शNदश T6कािशका, मीमांसाशाXे च भा<टरह याJद/*थाः 6िसQाः, य एते

वषयाः सIयक् वचा!रताः। HयाकरणशाXे कौ[डभ<ट6णीतवैयाकरणभूषणसारः, नागेशभ<टकृतिसQा*तलघुम जूषा, परमलघुम जूषा इSयादयो /*थाः सु6िसQा, य एते वषयाः तO]/*थकारेण यथामित 6पV चताः। त ा प परमलघुम जूषानामके /*थे HयाकरणशाXे 6वतBमानाः आिथBक वचाराः

वशाXिसQा*तानुगुणं स ^ेपेण 6ितपाJदताः। अत एव वैयाकरणिसQा*तानािमयमतीव ल_वी म जूषा “परमलघुम जूषा” इित वनाम साथBकयित।

2.0 म गलप वचारः

2.1 म गलाचरणे 6माणं

यथा लोके क या प कायB य आरIभात ् 6ाक् त य िन वB_नतया पूणBतायै

अ मािभः म गलकामना JKयते, त9त ् शाXे;व प क या प /*थ य रचनायाः

6ाक् ‘आर`यमाणं कायBिमदं िन वB_नं प!रसमािaं गUछेc’ इित िधया 6ायः

सवdऽ प /*थकाराः तO]/*थेषु म गलमाचरV*त। त “समािaकामो

(3)

म गलमाचरेत ्” इित fुितः “म गलादPिन म गलमgयािन म गला*तािन च शाXाVण 6थ*ते वीरपुhषाVण भवV*त आयु;मSपुhषाVण च अgयेतार" वृ QयुTा

यथा यु!रित” महाभा;यो T" 6माणम ्। एवं सS व प 6माणेषु Jकमथi लेखनLपमेव म गलमाचयBते?, मनिस अ प तत ् कOुi शAयते खलु! इित चेत ् सSयं, मनिस अ प म गलं कOुi शAयते, तथा प िश;यिश^ायै “मVUछ;या अ प एवं कुयुBः” इित िधया लेखनLपं म गलं वधीयते /*थकारैः। त माद ा प /*थे

6ा!रVkसत य /*थ य िन वB_नप!रसमाaये िश;यिश^ायै च /*थकारः

वे,देवतानम कारLपं म गलमाचरित –

िशवं नSवा Jह नागेशेनािन* ा परमा लघुः।

वैयाकरणिसQा*तम जूषैषा वरUयते।। इित।।

अ य म गलप यायमथBः Ð यc िशवभ<ट य सतीदेHया" सुतेन नागेशभ<टनामक/*थकारेण भगवतः िशव य नम कारं कृSवा अिन* ा = दोषरJहता, परमा = अSय*तं, लघुः = ल_वी आकारेण वZपप!रमाणा एषा = बु Q वषयSवेन व माना वैयाकरणिसQा*तम जूषा नाIनी कृितः वरUयते

6णीयते इित।

अ /*थकOाB इ,देवताSवेन िशव य नम कारं वदधाित। यतः

िशव(महेnर)6सादात ् लNधािन सू ाVण, यािन माहेnरसू ाVण कoय*ते, तािन आिfSय एव पाVणिनHयाकरण य आ वभाBवः जातः। एव च Hयाकरण6वतBक य महेnर य आराधनया सवpऽ प यqः साफZयमवCयं 6ाk यित इित कृSवा िशव य नम कारLपं म गलिमदम ्। अ ायं संशयः Ð

आSमनाम गुरोनाBम नामाितकृपण य च।

fेय कामो न गृrPयाssयेtापSयकल योः।।

(4)

इित मृितवचनानुसारेण fेय कामः पुhषः व य, गुरोः, अतीवकृपण य, sयेtपु य, वकल य च नाम/हणं न कुयाBJदित िनषेधे सSय प /*थकारः

कथम वनाम/हणं करोित? इित चेदुUयते Ð अV त JकV चत ् पूवpTिनषेध य अपवादभूतवचनम ्। तथा Jह Ð

fाQे ववाहे संकZपेऽथापSकालाJदषु Aविचत ्।

वनाम/हणं कुवBन ् fेय कामोऽkयदोषभाक्।। इित।

अथाBत ् uायते यत ् fाQे, ववाहे, संकZपे, आपSकाले च आJदपदेन 6ितuाJदसमये

च Aविचत ् वनाम/हणम प न दोषाय इित। तेन /*थरचना6स गे

/*थलेखनLप6ितuायाः स%वात ् नाम/हणLपदोषः न।

2.2 परमलघुम जूषा त9ैिश;<य च

वैयाकरणिसQा*तम जूषा इित रUयमान/*थ य नाम। अिन* ा, परमा, लघुः इित त य वशेषणािन। अिन* ा इSयनेना याः /*थकृतेः दोषराJहSयं

सूिचतम ्। यतः अV मन ् /*थे ये HयाकरणशाXीयाः िसQा*ताः 6ितपादिय;य*ते, ते पूणBतया स ु TपूवBकाः, अख[डनीयाः, सवvः अ गीकरणीया" त माOेषाम ् अिन* Sवेन इयं /*थकृितर प अिन* ा इSयिभ6ायः।

एवमेव लघुः इSयनेन आकारेण वZपा इित सूचयित। परमा इित लघुः

इSय य वशेषणं तेन अतीव वZपाऽऽका!रका इयं कृित!रित uायते।

वZपशNदेषु महतोऽ प िसQा*त य 6ितपादनेन परमल_वीयं कृितः। य प अ व मानाः िसQा*ताः अ*य /*थेषु व तरेण 6ितपाJदताः, तथा प लघुना

6यासेन सं^ेपेण च परमिसQा*तोप थापने सामoयाBद याः वैिश;<यम ्।

अ ेदं वचारणीयं Ð यc “एषा वैयाकरणिसQा*तम जूषा वरUयते” इित म गलप वाAये /*थरचनातः 6ागेव /*थ य अ व मानSवेऽ प “एषा” इित समीपवितBSवेन िनदdशः कथमुपप ते? इित चेदुUयते Ð य प /*थः सI6ित न

(5)

िसQः तथा प /*थकOुBः बु Q वषयः सः। अ यायमिभ6ायः यc /*थकार य बुQौ

पूवBमेव /*थ य वLपं िनV"तमासीत ् नाम अनया रPSया मया /*थ6णयनं

क!र;यते, अ एते वषयाः अनेन Kमेण भ व;यV*त इSयाJद। अतः मम बु Q थ वषयSवेन िसQः /*थः मया वरUयते इित 6ितuां करोित /*थकारः।

वरUयते इित ल<लकार6योग तु “वतBमानसामीkये वतBमानव9ा” इित सू ेण वतBमानकालसमीपे भ व;यित िस]gयित।

HयाJKय*ते HयुSपा *ते शNदा अनेनेित Hयाकरणम ्, Hयाकरणमधीयते

वदV*त वा वैयाकरणाः, तेषां िसQा*ताः (अ*ते िसQाः िसQा*ताः) वैयाकरणिसQा*ताः, तेषां वैयाकरणिसQा*तानां म जूषा = पेJटका वैयाक- रणिसQा*तम जूषा। अथाBc वैयाकरणसIमतिसQा*तLपरqािन य यां कृतौ

संरV^तािन पेJटकायािमव सा कृितः वैयाकरणिसQा*तम जूषा इSया या 6िसQा।

त या" म जूषाया अतीव लघु वLपाVSमका कृित!रयम ्। परमलघुः इित वशेषणेन uायते यत ् िसQा*तलघुम जूषा, िसQा*तम जूषा इSयाJद/*था अ प एतSकतृBका एव। यथा नागेशभ<टकृतलघुशNदे*दुशेखरनाम/*थ य बृहxूप/*थो

भवित बृहUछNदे*दुशेखरः इित। अ म गलाचरणे अनुब*धचतु,यम प िनJदB,ं

भवित। Jकं तदनुब*धचतु,यं नाम इित कथयामः Ð 2.3 अनुब*धचतु,यम ्

अनुब*धचतु,यमgयेतॄणामgययन6वृOौ 6योजकम ्। समािaकामनया कृतेन म गलेन अनुब*धचतु,यम प सूिचतं चेत ् त*म गलं 6श तं म*यते।

तदनुब*धचतु,यं Jकिमित अनेन प ेन प,ं भवित। तथा Jह Ð वषय"ािधकारP च सIब*ध" 6योजनम ्।

अनुब*धं वना /*थे म गलं नैव श यते।। इित।

(6)

वषयसIब*धािधका!र6योजनभेदादनुब*ध"तु वBधः। अ वैयाकरणिसQा*ताः

वषयाः, तVSसQा*तuानं 6योजनं, /*थ6ितपा ाथB वषयकuानधारणशT- Vजuासु"ािधकारP, 6ितपा 6ितपादकभाव" सIब*धः।

3.0 फोटप!रचयः

अV मन ् परमलघुम जूषा ये /*थे 6थमं 6करणं भवित श TिनLपणिमित।

त ादौ /*थकारः फोट वषयकिनLपणं सामा*येन करोित। य प फोट वषये

फोटिनLपणा ये पृथक् 6करणे व तरेण वैयाकरणिसQा*तः 6ितपादिय;यते, तथा प अV मन ् 6करणे Jकमथi फोट य 6 तावं करोित /*थकारः इSययं 6zः

मनिस उदेित। अ ायं समािधः Ð Hयाकरणं नाम शNदानुशासनम ्। कोऽसौ शNदो

नाम इित Vजuासायां भगवान ् पत जिलः महाभा;ये इSथं वणBयित Ð “अथ गौ!रSय कः शNदः?” इित 6zमु|ाHय िसQा*ततया “येनोUचा!रतेन सा नाला गूलककुदखुर वषाVणनां सं6Sययो भवित, स शNदः” इित समादधाित।

इद च समाधानं फोटाSमकः शNदः इित प^े। भा;ये य प “6तीतपदाथBको

लोके gविनः शNद इSयुUयते” इित समाधाय gव*याSमकः शNद इित अपरोऽ प प^ः वीकृतः। तथा प gविनरिनSयः, सावयवः, अथाBिभHयTौ अ^मः। स तु

फोटािभHय जकः, फोट तु gव*यिभHयTः अथाBिभHय Tमूलकः। अयमेव फोटाSमकः शNदः वृ%याfयः। त माc अ य फोटाSमक य शNद य वृ%याfयSवात ् 6थमं 6 तावः। फुटSयथpऽ माJदित फोटः, फु<यतेऽिभHयsयते

वणv!रित वा फोट इित HयुSप%या य मादथाBिभHय TuाBता भवित, स फोटशNदवाUयः इित। अ ेदं स ^ेपेण uातHयं यत ् शNदािनSयतावाJदनो

नैयाियकाः वैखयाB एव वाचकSवम गीकुवBV*त, शNदिनSयतावाJदनो मीमांसकाः

gविनLपशNदानामेव वाचकSवं वीकुवBV*त। वैयाकरणा अ प शNदिनSयतावाJदनः, पर*तु एते फोटाSमकं शNदमेव वृ%याfयः इित म*य*ते। फोट वषये व तरेण

(7)

वचारं फोटिनLपणावसरे क!र;यामः। 6कृतमनुसरामः, एतSसवi मनिस िनधाय वृ O(श T) िनLपणात ् 6ाग ् नागेशः फोटभेदान ् िनLपयित।

3.1 फोट य अ,ौ भेदाः

वणBपदवाAयभेदेन फोटVXधा। त ा प जाितHय Tभेदेन पुनः षोढा।

अख[डपद फोटोऽख[डवाAय फोट"ेित अ,ौ फोटाः। अ यायमाशयः Ð पदाथB व~ेषणे मीमांसका जातेः 6ाधा*यं म*य*ते, नैयाियका तु HयTेः। जाितनाBम सामा*यं सOा वा, या अनेकHय Tषु अनुगतधमdण समानLपेण ल`यमाना। यथा

गोSवम ्। गोSवं Jह सामा*यLपेण सवाBसु गोHय Tषु अनुगततया ल`यते। इयं

जाितः िनSया िनरवयवा च। एतJ9परPततया Hय T तु xHयं पृथAपृथग ् Lपेण

•Cयमानः पदाथBः, यमािfSय सोऽयिमित Hयवहार उपप ते। जाितश TवाJदनां

मते शNदो Jह 6थमं जाितं बोधयित, Jक*तु जाित तावc HयASयाfयणं वना

वत* hपेण नैव ितtतीित। तेन जाSया सह HयTेर प बोधः प"ात ् शNदेनैव भवित। एत*मते आकृितरेव वािचका वाUया च। शNदाकृितवाBिचका, अथाBकृितवाBUयेित। Hय Tश TवाJदनां मते xHयं शNद य वषयः, तेषां मते

शNदाकृSया अथाBकृितनvव uाkयते, अ पतु पृथAपृथक् शNदे`यः पृथAपृथगथाBनां

बोधो जायते। Hय Tः शNदाथBः इित वीकारे एव िल गवचनादPनाम प

िस QभBवित। HयTौ जातेरV तSवं तु अप!रहायBLपेण भवSयेव, तेन HयTेः

शNदाथBSवेन /हणे HयASया सह जातेर प बोधः शNदाc भवSयेव।

एव च वणBपदवाAये`यो यदा वणBपदवाAयाकृतीनां बोधोऽिभम*यते, तासाम ् अथBबोधकSवं च, तदा वणBजाित फोटः, पदजाित फोटः वाAयजाित फोट"ेित फोट य यः जाितगतभेदा भवV*त। तथैव वणBपदवाAये`यो यदा

वणBपदवाAयHयT€नां बोधः वीJKयते, तासामथBबोधकSवं च, तदा

वणBHय T फोटः, पदHय T फोटः वाAयHय T फोट"ेित यः Hय Tगतभेदा

(8)

भवV*त। अनया रPSया फोट य ष• भेदाः िनL पताः। इतोऽ प पदवाAयाfयणेन अख[डपद फोटः अख[डवाAय फोटः इित समुUचयेन अ,ौ 6भेदाः फोट य सV*त। सारZयेन 6भेदuानाय इSथम प स /हः वTुं शAयते। वणB फोटो

J9 वधः Ð वणBजाित फोटः वणBHय T फोट"। पद फोटः वधः Ð पदजाित फोटः, सख[डपदHय T फोटः अख[डपदHय T फोट"। वाAय फोटोऽ प वधः Ð वाAयजाित फोटः, सख[डवाAयHय T फोटः अख[डवाAयHय T- फोट"।

3.2 वाAय फोट य 6ाधा*यम ्

उपयुBTेषु फोटभेदेषु वाAय फोटो मु यः। कुतोऽ य सवाBपे^या

6ाधा*यिमित चेदुUयते लोके वाAय फोट यैवाथBबोधकSवं तेनैव अथBप!रसमािa"

म*यते। यतो लोके न वणp ना प पदं िनराका ^Lपेण uानं जनियतुं समथBम ्।

वाAयं Jह Hयवहारे श T/हसाधनिमित त मात ् िनराका ^Lपेण uानं तु

वाAयादेव भ वतुमहBित। तJदSथमुदाहरणेन प,ं भ व;यित। तथा Jह Ð केनिचत ् यJद केवलं ‘क-ख’ इSयाJदकमुUचायBते, तJहB केवलं ककारः खकारः अनेन 6युT इित मा ं बोधो भवित। ततः पुनः Jकिमित आका ^ा तु नैव शाIयित। एवमेव यJद ‘गUछित’ इित पदमा योगे सित कः गUछित? कु , केनेSया ाः

आका ^ाः उSप *ते। यदा तु “रामः यानेन /ामं गUछित” इित पूणi वाAयं

6युsयते, तदा तु अथB य समाaेः ना*याऽऽका ^ा उदेित। अनेनोदाहरणेन प,ं

जातं यZलोके वाAयेनैव अथाBवबोधः अथB य प!रसमािa" जायते। त Jकं नाम वाAयिमित Vजuासाशमनाय *यायभा;यकारोTं वाAयल^णं कथयित Ð

“पदसमूहो वाAयमथBसमाaौ” इित। अ समथBिमित योजनीयम ्। एव च पदसमूहः

अथBसमाaौ समथi वाAयिमित ल^णं फलित। अ य तु अयमथBः पदानां =

(9)

सुिaङ*तानां वभASय*तानां शNदानां स समूहः = समुUचयः वाAयं भ वतुमहBित, यः अथB य = अिभ6ाय य प!रसमाaौ सित िनराका ^Sवेन अथाBवबोधे समथBः।

अ 6zः Ð यJद अख[डात ् सम तात ् वाAयात ् बोधो जायते चेत ् कथं त पदानां 6कृित6Sययानां च 6तीितः पृथTया भवतीित?

अ ोOरम ् Ð य प “पदसमूहो वाAयमथBप!रसमाaौ समथBम ्” इित वाAयल^णेन समुJदत य वाAय यैव अथाBवबोधकSवं वतBते, तथा प 6ितवाAयं

समेषाम प स केत/हः (वाUयवाचकLपसIब*धuानम ्) न सIभवित। एवमेव

िनराका ^uानसाधनभूतवाAया*वा यानम प सरलया रPSया न सIभवित। यतः

वाAया*वा यानप^े समुJदत य वाAय यैव अथBप!रकZपनं, त माsजायमान- बोध य वा प!रकZपनं JKयते, तOु सवdषां न सुकरम ्। अतः 6कृतवाAये पदानां

वभागः, पदेषु 6कृित6Sयय वभाग" कZkयते। एवं कVZपता`याम*वय- Hयितरेका`यां तOदथB वभागं शाXमा वषयं प!रकZपयV*त म आचायाBः।

त मादेव वाAये अवा त वकानां पदानां पदेषु 6कृित6Sययानां च पृथAपृथक्

6तीितभBवित। तSस%वे तSस%वम*वयः, तदभावे तदभावो Hयितरेक इSयुUयते।

यथा घटशNदस%वे कIबु/ीवाJदमदथB य 6तीितः, घटशNदाभावे तु न। एवमेव घटिमSय अम ् इित स%वे कमBSव य 6तीितः, तदभावे तु न इित कZपनया

अथBसंयोजना JKयते शाXे। अयं सवpऽ प वभागः शाX6JKयािनवाBहाय कVZपतोऽवा त वक इSयथBः। यतोऽ माकं वैयाकरणानां मते सवd शNदा िनSया

इित परमिसQा*तः। एता•श वभाग य स%वे तु अ माकं परमिसQा*ते

शNदिनSयताया हािन6स गः।

3.3 वणB फोट यावCयकता

एतावताऽ मािभः uातं यत ् वाAय फोटो लोकेऽथाBवबोधकः, अतः स एव

िनSयो मु य"। तथा प शाX6JKयािनवाBहाय वणB फोटो नाम पदावयव फोटोऽ प

(10)

6कृित6SययसIबQः अवCयमेव वीकतBHयः। वणB फोटशNद यायमाशयो यत ् पदावयवSवेन 6कVZपताः 6कृित6Sययाः तOदथBवाचका भवV*त। यथा ‘भवित’ इSय ‘भू’ इित 6कृतेः सOायामथd ितk6Sयय य कतB!र शTेबpधेन 6कृित6Sयययोरेव वाचकSवम ्। न तु 6Sयेकं वणB य। वणाBनां तु आनथBAयमेव।

तेन वणBशNदेना पदावयवः 6कृित6SययLप एव वीJKयते। पदावयवानां वभागः

काZपिनकः इित पूवBमेव िनL पतम ्। तेन उपसगाBः 6ादयः JKयायोगे, िनपाताः

चादयोऽस%वे, धातवो भूवादय एवं वधीयमानाः तOS6Sययाः इSयेवं सवpऽ प वभागः काZपिनकः, न तु वा त वकः। एवमेव थािनSवेन सIमता लकारादयः

तेषां थाने आदेशSवेन जायमानाः ितबाJद6Sययाः काZपिनका एव।

था*यादेशयोमBgये थािनSवेनािभमतानां लकारादPनां कVZपता अथाBः शाXकारैः

क[ठरवेणैवोTाः। यथा “लः कमBVण च भावे चाकमBके`यः” इSयाJद। आदेशानां

ितबादPनां तु थािननां लादPनां येऽथाBः, तेषामथाBनामिभधानसामoयाBc आदेशता

िसgयतीित “ थानेऽ*तरतमः” इित सू भा;याZल`यते। त यदुUचारण6स गे

यदुUयते, तत ् तदथi बोधयित इSयुTम ्। यथा द*त य थाने ददादेशः इित।

अनेन प,ं यत ् थािननां वाचकSवम ् उत आदेशानाम ् इित सवpऽ प वचारः

िन;फल एव। अ ेदं uातHयम ् Ð मीमांसकाः Jह वणाBनां वाचकSवम गीकुवBV*त।

नैयाियकाः थािननां लादPनामेव वाचकSवं म*य*ते। 6ाचीनवैयाकरणा तावc आदेशानां ितबादPनां वाचकSवं म*य*ते, यतः तेषामेव Hयवहारयो„यSवं •Cयते।

परमलघुम जूषाकार तु था*यादेशयोhभयोर प कVZपतवाचकSविमSयुASवा अयं

वचार एव िन;फल इSयाशयं 6कटPकरोित। यतः कVZपतवाचकSवं था*यादेशयोः

उभयोर प तुZयम ्। मु यं वाचकSवं तु कZपनया बोिधतसमुदायLपे पदे, वाAये वा

भवित। यतो लोके पदाc वाAया9ा अथB य बोधो भवित सवdषाम ्।

(11)

अ 6zो भवित यत ् पाVणिनHयाकरणे “अ तेभूBः” इSयनुशासनेन ‘अस ्’ इित थािन ‘भू’ इSयादेशः इित मSवा अस ्-धातोः िल<लकारे बभूव इSयाJदLपाVण सािधतािन। आ पशिलHयाकरणे तु ‘भू’ इित थानी ‘अस ्’ इित आदेशः इित मSवा आसीc इSयाJदLपाVण साधयV*त। तJहB Hयाकरणभेदात ्

था*यादेशयोभdदे कथं तेषां वाचकSविनणBयः कतBHयः?

अ ेदं समाधानं यc यथा देशभेदात ् िल पभेदो जायते न तु पदाथBः िभ ते, तथैव Hयाकरणभेदात ् था*यादेशभेदो जायते। तेन 6Jकयायामेव भेदः, न तु

लWये (शNदLपे)। अतः न काऽ प ^ितः। य एते था*यादयः, ते लWय य साgय य वा िसQये 6कVZपता उपाया अिनV"ता एव, त न कोऽ प िनबB*धः।

यथोTं वाAयपदPयेऽ प “उपेय6ितप%यथाB उपाया अHयवV थताः” अथाBत ् उपेय य= साgय य, 6ितप%यथाBः = uानाथाBः, उपायाः = साधनभूताः था*यादयः, अHयवV थताः = अिनV"ता इित।

4.0 वषयस /हः

म गलप वचारे म गलाचरण यावCयकता, म गलाचरणे 6माणं, म गलाचरणेन अनुब*धचतु,यuानं ततः /*थप!रचयः त9ैिश;<य च इSयेते

अंशाः 6 तुताः। फोटप!रचये श TिनLपणम ् नामक6करणे आदौ Jकमथi फोट य 6 तावः? ततः फोट या,ौ भेदाः Ð त Q वणBपदवाAयभेदेन फोटVXधा। त ा प जाितHय Tभेदेन पुनः षोढा। अख[डपद फोटः

अख[डवाAय फोट इित स कलनेना,ौ भवV*त इित िनL पतम ्। एषु अ,सु भेदेषु

सS व प वाAय फोट एव मु यः िनSय", अ*ये तु अिनSयाः वाAये पदािन 6 वभsय पदेषु च 6कृित6Sययाँ" 6 वभsय शाXमा वषयाः कVZपताः इित 6ितपाJदतम ्। त ा प शाX6JKयािनवाBहाय पदावयवLपवणB फोटः आवCयकः इित

िनLkय थािननां लादPनां वाचकSवमुत आदेशानां ितबादPनािमSय नैयाियकादPनां

(12)

मतं स ^ेपेण 6दCयB कVZपतानां था*यादेशानामुभयेषाम प वाचकSवं वीJKयते

/*थकारेण। मु यं वाचकSवं तु कZपनाबोिधतसमुदायLपे पदे वा वाAये एव, लोके ततः एव अथBबोधात ्। एव च इयं सवाB प 6कृित6SययLप6कZपना

अवा त वक€ साgयuानाय कृता इित प,ीकृतम ्।

References

Related documents

as well as to -the workers in the following manner. The present policy of bonus is not stimulating workers to work more. The researcher ha©. tried his level best to ascertain

second chapter deals with &#34;Historical background of Income tax# cannons of taxation# as an instrument of jg fiscal policy# objectives and principles of taxation and. || an

Formal (Application to the Officer Incharge for help) and Informal (To friend about a journey experince) Letter, Story Writing ( 40 - 50 words) Writing. Prose The Ashes that Made

ामीण और नगरीय बि तय म अंतर प कर I.. Differentiate between rural and

[r]

[r]

[r]

[r]