• No results found

VIII पा#यांशनाम : सा$%ितकाभावे भूतपूव(गित:, बहु-ीहौ त0ुणसं व2ानम प, चानुकृ5ं नो7र पा#यांशसं"य

N/A
N/A
Protected

Academic year: 2023

Share "VIII पा#यांशनाम : सा$%ितकाभावे भूतपूव(गित:, बहु-ीहौ त0ुणसं व2ानम प, चानुकृ5ं नो7र पा#यांशसं"य"

Copied!
9
0
0

Loading.... (view fulltext now)

Full text

(1)

E-Text

प य नाम : प रभाषे दुशेखरः (अिस प रभाषातः आ उपपद वभ े ः) प सं"या : VIII

पा#यांशनाम : सा$%ितकाभावे भूतपूव(गित:, बहु-ीहौ त0ुणसं व2ानम प, चानुकृ5ं नो7र

पा#यांशसं"या : 26 पा#यांश य मु"याः अंशाः :

1) उिगदचािमित सू े अधातु<हण य वैय>य(श?का वचार:।

2) प रभाषाया: वAपम ्, अथ( वमश(D।

3) यायिस FविनAपणम ् Ð फलJच।

4) बहु-ीहौ त0ुणसं व2ानम प इित प रभाषाया: अथ(िनAपणम ्।

5) प रभाषाया: उदाहरण%दश(नम ्।

6) भाNय%ामाOय%दश(नम ्।

7) चेनानुवृ7 या य ानुवृ7ौ दोष%दश(नम ्।

8) प रभाषाया: वAपम ्, अथ( वमश(D।

9) प रभाषाया: 2ापकFव%दश(नम ्।

10) प रभाषाया: अिनFयFव%दश(नम ्।

11) इयं भाNय वT ा इित िनAपणम ्।

वषयसूची

1.0 : उपोVातः

2.0 : उिगदचािमित सू े अधातु<हण य वैय>य(श?का वचार:

3.0 : प रभाषाया: वAपम ्, अथ( वमश(D 4.0 : यायिस FविनAपणम ् - फलJच

5.0 : बहु-ीहौ त0ुणसं व2ानम प इित प रभाषाया: अथ(िनAपणम ् 6.0 : प रभाषाया: उदाहरण%दश(नम ्

7.0 : भाNय%ामाOय%दश(नम ्

8.0 : चेनानुवृ7 या य ानुवृ7ौ दोष%दश(नम ् 9.0 : प रभाषाया: वAपम ्, अथ( वमश(D 10.0 : प रभाषाया: 2ापकFव%दश(नम ् 11.0 : प रभाषाया: अिनFयFव%दश(नम ् 12.0 : इयं भाNय वT ा इित िनAपणम ् 13.0 : पा#यांशस?<हः

(2)

1.0 उपोVातः

पूव(X मन ् पाठे गितकारकोपपदानां कृ Z: सह समासवचनं %ा[सुबुFप7े: इित प रभाषाया: वचार: कृत:। अ या: प रभाषाया: वीकारादेव \या]ी, क^छपी, अ`abती

इFयादcनां Aपाणां िस : भवतीित िनA पतम ्। उपपदमितd इित सू थम ् अित?<हणम या: प रभाषाया: उपपदांशे 2ापकं भवतीित %ितपाeदतम ्। त सू े अित?पदघटकितङा धातोTपX थतFवाi अधातु<हणवैय>य(बोधमूिलकां सा$%ितकाभावे

भूतपूव(गित: इित प रभाषां %कृतपाठे वयं पeठNयाम:। तत: परम ् अ यपदाथ(%ाधा यबोधके बहु-ीeहसमास वषये jै वkयबोिधकां बहु-ीहौ त0ुणसं व2ानम प इित प रभाषां वयं 2ा याम:। तदन तरम ् अनुवृ 7 वषये वैलlOयबोिधकां चानुकृ5ं

नो7र इित प रभाषाम प वयं पाठेऽ पeठNयाम:।

2.0 उिगदचािमित सू े अधातु<हण य वैय>य(श?का वचार:

अधातो: उिगत: नलो पन: अJचतेD नुमागम: यात ् सव(नाम थाने परे

इFयथ(केन उिगदचां सव(नाम थानेऽधातो: (७-१-७०) सू ेण नुमागम: वeहत:। मघवान ् इFयुदाहरणम ्। सू े उक् इत ् य य स: = उिगत ् इित बहु-ीeह:। मघवन ् - शrदात ्

%थमा वभ[Fयेकवचने सु%Fयये मघवन ्+स ् इित X थते मघवा बहुलम ् (६-४-१२८) इFयनेन मघव शrद य वा तृ इFय तादेश: भवित - अ ऋकार य इFसं2ा भवित।

अत: अयमुिगत ् भवित। मघवत ् + स ् इित जाते अनेन सू ेण नुमागम:, स च िमत ्।

अत: िमदचोऽ FयाFपर: (१-१-४७) इFयनेन अ Fयादच: परFवेन %वत(ते। मघव त ् + स ् इित जाते हz?याeदना सुलोपे, उपधादcघ{ संयोगा त य लोप: इFयनेन तलोपे मघवान ् इित भवित। संयोगा तलोप य अिस Fवात ् नलोप: न भवित। %पूव(कात ् अJचु = गितपूजनयो: इFय मात ् X[विन, अिनeदतां हल उपधाया: X[ङित (६-४-२४) इित नलोपे,

%ाितपeदकसं2ायां X[व न त य %ाd - %ाJचौ - %ाJच: इित AपाXण भवX त। त

(3)

नुमागमवारणाथ(म ् अचाम ् इFयु म ्, अचाम ् इFय य नलो पन: अJचते: इFयथ(:।

अधातो: उिगत: इित कथनेनैव %ाd इ|याeदषु नुमागमवारणस$भवे अचािमित \यथ(म ्, त}\यथ~भूय एवं िनयमयित - धातो: चेi उिगFकाय€ त•(Jचतेरेव इित। तेन ‚ंसु - kवंसु

इित उिग}ƒयां धातुƒयां X[व प, अिनeदतां हल उपधाया: X[ङित (६-४-२४) इित नलोपे,

%ाितपeदकसं2ायां X[वब त य नुमागम: न %वत(ते - ‚त ्, kवत ् इFयेव Aपे भवत:।

एवंिनयमेन धातुषु नु$वारणस$भवाi अधातु<हणं \यथ€ सeदमां प रभाषां 2ापयित - सा$%ितकाभावे भूतपूव(गित: इित।

3.0 प रभाषाया: वAपम ्, अथ( वमश(D

सा$%ितकाभावे भूतपूव(गित: इित प रभाषाया: वAपम ्। स$%ित भव: = सा$%ितक:। पूव€ भूत: = भूतपूव(:। सा$%ितकाभावे = इदानीम ् (क यिचi धम( य) अभावे, भूतपूव(गित: = पूव€ X थत य धम( य 2ानम ् आ„ीयते इित। सा$%ितक य इदानी तन य वशेषण याभावे भूतपूव( य उपलlण य त य गित: 2ानिमित प रभाषाथ(:। इदानीं त य धम( य अभावेऽ प पूव€ X थत य धम( य आ„यणेन काय€

स$पा…ते इित लƒयते।

4.0 यायिस FविनAपणम ् - फलJच

लोकेऽ प सा$%ितकाभावे भूतपूव( या„यणं †‡यते। क याXDत ् सं थाया: उVाटनाथ€

कXDi म ी आहूत:। कारणा तरवशेन स: नागतDेत ् तदा भूतपूव(मX jारा तFकाय€

साधयX त लौeकका:। तथैव शाˆेऽ प सू े अधातु: इFयाeदशrदानां \यथ(FविनवारणAपं

साम>य(म कारणं भवित।

गोमान ् इFय नुमः िस : फलम ्। तथाeह - गोम तम ् इ^छित इFयथ{

ejतीया तगोमत ्-शrदात ् सुप आFमन: [यच ् (३-१-८) इFयनेन [य^%Fयय:, गोमत ् + अम ् + य इित X थते [यज त य सना… ता धातव: (३-१-३२) इFयनेन धातुसं2ायां

(4)

सुपो धातु%ाितपeदकयो: (२-४-७१) इFयनेन सुrलुक्, गोमFय इित [यज तात ् X[वŠ%Fयय:, अयं च सव(लोपी, X[वपं िनिम7ीकृFय अतो लोपः, य य हलः इित यकार य लोपः गोमत ् इFय येदानीं कृद तFवेन %ाितपeदकसं2ा भवित। त मात ्

%थमैकवचने सु%Fयये गोमत ् + स ् इFयव थायां X[वब ता: वज ताD %ाितपeदकFवं न जहित, धातुFवम प न मुJचX त" इित िस ा ताi अ य धातुFवं वत(ते। तथा प अनया

प रभाषया पूव€ X थतम ् अधातुFवमादाय उिगदचािमित सू ेण नुम ् भवित। गोम त ् +स ् इित जाते हz?याeदना सुलोपे, संयोगा त य लोप: इFयनेन तलोपे उपधादcघ{ गोमान ् इित भवित।

नािम (६-४-३), उिगदचां सव(नाम थानेऽधातो: (७-१-७०), जुिस च (७-३-८३) इित सू ेषु भाNये एषा प रभाषा प5ा वत(ते।

5.0 बहु-ीहौ त0ुणसं व2ानम प इित प रभाषाया: अथ(िनAपणम ्

उिगदचां सव(नाम थानेऽधातो: (७-१-७०) इित सू े उिगeदFय उक् इत ् य य स:

इित बहु-ीeह: इFयु म ्। इFथं बहु-ीeहसमास%स?ग: आगत:। अत: अ %स?गे

बहु-ीeहसमास वषये वशेषं %दश(ियतुम ् एषा प रभाषा आरrधा - बहु-ीहौ

त0ुणसं व2ानम प इित।

अनेकम यपदाथ{ इित सू ेण अ यपदाथ{ बहु-ीeहसमास: वeहत:। अत:

अ यपदाथ(%धान: भवित। तX मन ् अ यपदाथ{ समासावयवभूतानां पदानाम ् अथ(: [विचi अ वेित, [विच ना वेित। यथा - िच गु:। िच ा: गाव: य य स: इित लौeकक व<हवा[यम ्। िच गुमानय इFय िच ाणां गवां वामी य: भवित, तम ् आनेNयित। िच ाणां गवाम ् आनयनeaयायां ना वय:। सवा(दcिन सव(नामािन (१-१-२७) अ सवा(दcिन इित बहु-ीeहसमास:। सव(: आeद: येषां तािन इFयलौeकक व<हवा[यम ्।

अ सव(शrद: व`ादcनाम ् आeद:= आ…वयव: इित। अ बहु-ीहौ अ यपदाथ(-

(5)

मा बोधकFवे व`ादcनामेव सव(नामसं2ा यात ्, न सव(शrद य। तथाचेत ् सव{, सव( मै, सव( मात ्, सव{षाम ् सव(X मन ् इित AपाXण न भवX त। अत: अ बहु-ीeहसमासे

अवयवपदाथा(नाम ् अ वय: वीकत(\य: इFयाशयेन एषा प रभाषा आरrधा - बहु-ीहौ

त0ुणसं व2ानम प इित। अ पना अत0ुणसं व2ानम ्। एवJच बहु-ीहौ उभयम प शाˆस$मतिमित म त\यम ्। ते च ते गुणाD = त0ुणा: इित कम(धारय: , त0ुणानाम ् (अवयवपदाथा(नाम ्) सं व2ानम ् ( वशेNया वियFवम ्) = त0ुणसं व2ानम ् इित षŒीतFपुTष:। य अवयवपदाथा(नां वशेNया वियना अ वियFवं त त0ुणसं व2ानम ्। य अवयवपदाथा(नां वशेNया वियना अ वियFवं नाX त, त अत0ुणसं व2ानिमित क>यते।

6.0 प रभाषाया: उदाहरण%दश(नम ्

त0ुणसं व2ानबहु-ीहे: उदाहरणमX त - सवा(दcिन सव(नामािन (१-१-२७)। अत एव सव(शrद या प सव(नामसं2ा भवित।

अत0ुणसं व2ानबहु-ीहे: उदाहरणमX त - जXlFयादय: ष• (६-१-६)। जXlित:

आeद: येषां ते = जXlFयादय:, अ जlधातो: <हणं न भवित। तेन षŽ इित गणना

यु ा भवित।

य अ यपदाथ(: अवयवपदाथ•: सह समवायस$ब धेन, संयोगस$ब धेन वा स$ब : भवित त %ाय: त0ुणसं व2ानं भवित। अवयवावय वनो:, गुणगुXणनो:, eaयाeaयावतो:, जाित\य[Fयो: समवाय: स$ब ध:। य त Z नस$ब धेन स$ब ो भवित त %ाय:

अत0ुणसं व2ानं भवित।

ल$बौ कण• य य स: = ल$बकण(:। अ अवयवावय वनो: समवाय: स$ब ध:।

अत: त0ुणसं व2ानबहु-ीeह:। अत एव ल$बकण(म ् आनय इFयु े ल$बकण(यु यैव पुTष य आनयनं eaयते।

(6)

दcघ{ ने े य य स: = दcघ(ने :। अ अवयवावय वनो: समवाय: स$ब ध:। अत:

त0ुणसं व2ानबहु-ीeह:। अत एव दcघ(ने म ् आनय इFयु े दcघ(ने यु यैव पुTष यानयनं

eaयते। दcघ(ने : कथयित इFय तु कथनeaयायां ने य अ वय: न स$भवित। अत:

त अत0ुणसं व2ानबहु-ीeहरेव भवित।

िच ा: गाव: य य स: = िच गु:। अ िच गवीणां गोमतD व वािमभाव:

स$ब ध:। अयं च स$ब ध: संयोगसमवायिभ नस$ब ध:। अत: अ अत0ुणसं व2ानबहु-ीeह:। तेन िच गुम ् आनय इFयु े िच गो वामी आनीयते, न तु

िच ा: गाव:।

7.0 भाNय%ामाOय%दश(नम ्

सवा(दcिन सव(नामािन (१-१-२७) इित सू े भाNये एषा प5ा। त eह - सवा(दcनीित कोऽयं समास:? बहु-ीeह रFयाह। कोऽ य व<ह:, सव(: आeद: येषां तानीमानीित। य…ेवं

सव(शrद य सव(नामसं2ा न %ाŠनोित। eकं कारणम ्? अ यपदाथ(Fवाi बहु-ीहे:।

बहु-ीeहर यपदाथ{ वत(ते। तेन यद यत ् सव(शrदात ् त य सव(नामसं2ा %ाŠनोित। त…था -

िच गुरानीयताम ् इFयु े य य ता: गाव: भवX त स एवानीयते, न गाव:। नैष दोष:।

भवित eह बहु-ीहौ त0ुणसं व2ानम प। त…था - िच वाससमानय। लोeहतोNणीषा:

ऋXFवज: %चरX त इित। त0ुण: आनीयते, त0ुणाD %चरX त। इित।

8.0 चेनानुवृ7 या य ानुवृ7ौ दोष%दश(नम ्

वद: सु प [यप ् च (३-१-१०६) इित सू े चकार: वत(ते। तेन अचो यत ् (३-१-९७) इित सू ात ् यत ् इFयनुवत(ते। वदे: भावे [यप ् यात ्, चा…दनुपसग{ सुŠयुपपदे इFयथ(:।

“”ो…म ् (वदे: [य प विच व पयजाeदनािमित स$%सारणम ्) - “”व…म ् (यित)। “” = वेद:. त य वदनम ् इFयथ(:। वद: सु प [यप ् च इित सू ान तरं भुवो भावे (३-१-१०७)

(7)

इित सू ं वत(ते। अनेन सू ेण [यप ् वधीयते। “”ण: भाव: - “”भूयम ् इित भवित।

अ सू ेऽ प वद: सु प [यप ् च इित सू े चकारेण अनुवृ7 य यF%Fयय य अनुवृ 7:

यात ्। तथा सित “”भ\यम ् इFय प याi इित श?कायाम ् एषा प रभाषा आरrधा - चानुकृ5ं नो7र इित।

9.0 प रभाषाया: वAपम ्, अथ( वमश(D

चानुकृ5ं नो7र इित प रभाषाया: वAपम ्। चकारेण अनुवत(मान य पर स$ब ध: न भवतीित प रभाषाथ(:। %कृते वद: सु प [यप ् चेित सू े चकारात ् यत ्

%Fययः अनुवत(ते। अत: यF%Fयय य भुवो भावे इFय ानुवृ 7: न भवित। तेन “”भ\यम ् इित Aपं न भवित।

10.0 प रभाषाया: 2ापकFव%दश(नम ्

वादुिम णमुल ्(३-४-२६) इित सू ात ् णमुल ् इFयनुवृ|यैव िस े अ\ययेऽयथािभ%ेता"याने कृञ: [Fवाणमुलौ (३-४-५९) इित सू े णमुz<हणम या:

प रभाषाया: 2ापकं भवित। तथाeह - अ\ययेऽयथािभ%ेता"याने कृञ: [Fवाणमुलौ

(३-४-५९) इित सू थाने अ\ययेऽयथािभ%ेता"याने कृञ: [Fवा च इित सू े सित चकारात ् वादुिम णमुल ् इFयत: णमुल ् इFयनुवत(ते। इFथमुभयो: %Fयययो: िस ौ अ\ययेऽयथािभ%ेतेFयाeद सू े णमुz<हणं \यथ~भूय इमां प रभाषां 2ापयित। 2ा पतायां तु

एतदन तरसू ं ितय(^यपवग{ (३-४-६०) इित सू े [Fवाणमुलो: उभयो: अनुवृ 7:

अपे—यते। यeद अ\ययेऽयथािभ%ेता"याने कृञ: [Fवा चेFयेव सू ं चेत ् तदा चानुकृ5 य णमुल: उ7र ानुवृ 7: न यात ्। उभयो: अनुवृ|यथ€ णमुz<हणं वांशे च रताथ(म ्।

ितय(^यपवग{ (३-४-६०) इित सू य उदाहरणािन एवं भवX त - ितय([कृFवा -

ितय([कृFय - ितय([कारम ् इित। एवं ितय([शrदे उपपदे कृधातो: णमुXzस}kयित।

(8)

11.0 प रभाषाया: अिनFयFव%दश(नम ्

इयं प रभाषा अिनFया। तृतीया च हो‡छ दिस (२-३-३) (जुहोते: कम(Xण तृतीया

याX}jतीया च।) इित सू े चकारात ् कम(Xण ejतीया (२-३-२) इित सू ात ् ejतीया

इFयनुवत(ते। त य अन तरसू े अ तरा तरेण यु े (२-३-४) इFय अनुवृ 7: वीकृता।

य…ेषा िनFया या7दाऽनुवृ 7: वT ा यात ्। अनेन 2ायते एषा अिनFया इित।

12.0 इयं भाNय वT ा इित िनAपणम ्

लृeट च [लृप: (१-३-९३) इित सू े भाNये त7Fपदानुवृ7ये कृतानां सव{षां चकाराणां

%Fया"यानं भाNयकारेण कृतम ्। यeद चकार: अX त चेत ् खलु अनुवृ 7वा( िनवृ 7: इित वचार:। अत: एषा भाNय वT ा वत(ते। चकाराणाम ् अभावे अनुवृ|याeदकं कथम ्? इित चेi - उ^यते, व रतFव%ित2ानाi अनुवृ 7: भवित इित व ुं श[यते। अथवा

\या"यानादेव अनुवृ 7: िनवृ 7वा( इित िनDीयते।

कुिलजाzलु[खौ च (५-१-५५) इित सू थभाNय वT ाऽ प एषा वत(ते। तथाeह -

सू aम: एवं वत(ते - आढकािचतपा ात ् खोऽ यतर याम ् (५-१-५३), ejगो: ŒंD (५-१-५४), कुिलजाzलु[खौ च (५-१-५५) इित।

ejगो: ŒंD (५-१-५४) इित सू े चकाराi आढकािचतेित सू ात ् ख: इFय य अनुवृ 7: वीकृता। एवं चकारादनुवृ7 य ख: इFय य कुिलजाzलु[खौ च इित सू े अनुवृ 7ं वीकृFय सू े व…मानं ख<हणं %Fया"यातम ्। अनेन 2ायते एषा सुतरां

भाNय वT ा इित।

13.0 पा#यांशसं<हः

पाठेऽ ित‚: प रभाषा: वचा रता:। तासु %थमा वत(ते - सा$%ितकाभावे

भूतपूव(गित: इित। सा$%ितक य इदानी तन य वशेषण याभावे भूतपूव( य

(9)

उपलlण य त य गित: 2ानिमित प रभाषाथ(:। तेन गोमFयते: X[व प गोमान ् इFय नुम ् िस}kयित। तत: परं ejतीया वत(ते - बहु-ीहौ त0ुणसं व2ानम प इित। अ पना

अत0ुणसं व2ानम प शाˆे वीeaयते। सवा(दcिन सव(नामािन इFय त0ुणसं व2ानम ्, जXlFयादय: ष• इFय अत0ुणसं व2ानिमित jयोः बहु-ी•ोः उदाहरणFवेन %दिश(ते।

तत: परं तृतीया वत(ते - चानुकृ5ं नो7र इित। चकारेण अनुवत(मान य पर

स$ब ध: न भवतीित प रभाषाथ(मुपवOय( अ\ययेऽयथािभ%ेता"याने कृञ: [Fवाणमुलौ

(३-४-५९) इित सू थं णमुz<हणं प रभाषाया: 2ापकिमित %ितपाeदतम ्। अनुवृ|यथ(क- सकलचकार%Fया"यानेन एषा प रभाषा भाNय वT ा च इFयादय: वचारा: अ चिच(ता:।

References